SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६४७] दीप अनुक्रम [७५७] अनेन च यत्सूचितं तस्यार्थलेशो दर्श्यते-यथा देवानांप्रियाणामन्तिके यहवो राजेश्वरतलबरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगारादनगारितां प्रव्रजन्ति न खलु तथा शक्नोमि प्रबजितुमितीच्छाम्यहमणुव्रतादिकं गृहिधर्म भगवदन्तिके प्रतिपत्तुं, ततो भगवानाह-यथासुखं देवानांप्रिय ! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति ॥ अष्टादशशते दशमः ॥१८-१०॥ ॥ अष्टादशं शतं च वृत्तितः परिसमाप्तमिति ॥ १८ ॥ AsarastrastrastrastrasaHORaptraRahasranatvasnasarastraSCARStsap अष्टादशशतवृत्तिर्विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् । प्राकृतनरो ह्यदृष्टं न कर्म कर्तुं प्रभुर्भवति ॥ १ ॥ gereser sense reservastasseaserseasesASLASEnsense ORSLAS व्याख्यातमष्टादशशतम्, अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसहाय गाथालेस्सा य १ गम्भ २ पुढवी ३ महासवा ४ चरम ५ दीव ६ भवणा ७ य । निवत्ति८ करण ९वणचर-1 सुरा १० य एगूणवीसइमे ॥१॥ रापगिहे जाच एवं चयासी-कति णं भंते ! लेस्साओ पन्नत्ताओ, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहा-एवं जहा पन्नवणाए चउत्थो लेसुद्देसओ भाणियबो निरवसेसो। सेवं भंते २॥ (मूत्रं ६४८) ॥१९-१॥ 'लेस्से'त्यादि, तत्र 'लेस्सा यत्ति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक एवोच्यते, एवमन्यत्रापि १ चशब्दः समुच्चये, 'गम्भ'त्ति गर्भाभिधायको द्वितीयः २ 'पुढवित्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः ३ 'महासव'त्ति नारका महाश्रवा महाक्रिया इत्याद्यर्धपरश्चतुर्थः४, 'चरम'त्ति चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा-महास्थि SOCIA अत्र अष्टादशमे शतके दशम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके प्रथम-उद्देशक: आरभ्यते ~430~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy