SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६४८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६४८] व्याख्या-1 यो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः पञ्चमः ५, 'दीवति द्वीपाद्यभिधानार्थः षष्ठः ६'भवणा यत्ति भवनाद्यर्था-IN १९ शतके भिधानार्थः सप्तमः ७'निवत्ति'त्ति निवृत्तिा-निष्पत्तिः शरीरादेस्तदर्थोऽष्टमः ८'करण'त्ति करणार्थों नवमः ९ 'वणच-151 प्रज्ञप्तिः अभयदेवी- रसुरा यत्ति वनचरसुरा-व्यन्तरा देवास्तद्वत्तव्यतार्थो दशम इति १०, तत्र प्रथमोद्देशकस्तावव्याख्यायते, तस्य चेदमादिया वृत्ति *सूत्रम्-'रायगिहे इत्यादि, 'पन्नवणाए चउत्थो लेसुद्देसओ भाणियबो'त्ति प्रज्ञापनायाश्चतुर्थों लेश्यापदस्य सप्तदश-HIEVs. ॥७६१॥ स्योद्देशको लेश्योद्देशक इह स्थाने भणितव्यः, स च-'कण्हलेसा जाव मुकलेसा इत्यादिरिति ॥ एकोनविंशतितमशते 18 लेश्याः प्रथम उद्देशकः समाप्तः ॥ १९-१॥ दिसू ६४९ अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रम्कति णं भंते । लेस्साओ प०१ एवं जहा पन्नवणाए गन्भुद्देसो सो चेव निरवसेसो भाणियबो । सेवं भंते ! सेवं भंते ! (सूत्रं ६४९) ॥ १९-२ उद्देशकः॥ 'कह ण'मित्यादि, 'एवं जहा पन्नवणाए'इत्यादि, 'एवम् अनेन क्रमेण यथा प्रज्ञापनायां गर्भोद्देशके-गर्भसूत्रोपलक्षितोदेशके सप्तदशपदस्य षष्ठे सूत्र तथेह वाच्यं, तन्यूनाधिकत्वपरिहारार्धमाह-स एव गर्भोदेशको निरवशेषो भणि|तव्य इति, अनेन च यस्सूचितं तदिदं-'गोयमा ! छल्लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुकलेस्सा, मणुस्साणं ॥७६१॥ भंते ! कइ लेस्साओ प०, गोयमा! छलेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुकलेस्सा' इत्यादीति, यानि च CREASOOCHECORE गाथा दीप अनुक्रम [७५८-७५९] अत्र एकोनविंशतितमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके द्वितीय-उद्देशक: आरभ्यते ~431
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy