________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६४७]
दीप
व्याख्या- 'एगे भव'मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽने- १८ शतके
प्रज्ञप्तिः शकतोपलब्धित एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगः सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्थाभ्युपगमेऽहमित्येक- द्देश:१० अभयदेवी- वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगो विहितः, 'अक्खए भव'मित्यादिना च पदत्र
MARATHएकद्वित्वाया वृत्तिः येण नित्यात्मपक्ष पर्यनुयुक्तः, 'अणेगभूयभावभविए भवंति अनेके भूता-अतीताः भाषा:-सत्तापरिणामा भव्याश्च
दिप्रश्न
सू ६४७ ॥७६०॥ भाविनो यस्य स तथा, अनेन चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूपणायेति, तत्र
च भगवता स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-'एगेवि अह'मित्यादि, कथमित्येतत् ? है इत्यत आह-दवट्ठयाए एगोऽहं ति जीवद्रव्यस्यैकत्वेनैकोऽहं न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादी
नामनेकत्वोपलम्भो न बाधकः, तथा कश्चित्स्वभावमाश्रित्यैकत्वसङ्ख्या विशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्त-नाणदंसणद्वयाए दुवेवि अहं'ति, न चैकस्य स्वभावभेदो न दृश्यते, एको हि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् स्वभावाँलभत इति, तथा प्रदेशार्थतयाऽसल्येयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात् , तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभावात् , किमुक्तं भवति ?अवस्थितोऽप्यह-नित्योऽप्यहम् , असङ्ख्येयप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोषः, तथा ७६०॥ 'उवओगट्टयाए'त्ति विविधविषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम् , अतीतानागतयोहि कालयोरनेकविषयषो-1 धानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाच्चेत्यनित्यपक्षोऽपि न दोषायेति । 'एवं जहा रायप्पसेणइज्जे इत्यादि,
अनुक्रम [७५७]
~429~