________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [९], मूलं [६४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६४२]
व्याख्या-3 वाणमंतरजोइसियवेमाणियाणं जहा नेरइया ॥ भवियदधनेरइयस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता!, १८ शतके
प्रज्ञप्तिः गोयमा ! जहनेणं अंतोमुहत्तं उक्कोसेणं पुचकोडी, भवियचअसुरकुमारस्स णं भंते ! केवतियं कालं ठिती उद्देशः९ अभयदेवी
पन्नत्ता ?, गोयमा ! जहनेणं अंतोमुत्तं उकोसेणं तिन्नि पलिओवमाई, एवं जाव थणियकुमारस्स । भवियद- भव्यद्रव्यया वृत्तिः२॥
अपुढविकाइयस्स णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहु उकोसेणं सातिरेगाई दो सागरोवमाई, एवं नरकाद
आउक्काइयस्सवि, तेउवाऊ जहा नेरइयस्स, वणस्सइकाइयस्स जहा पुढविकाइयस्स, बेईदियस्स तेइंदि॥७५६॥
सू ६४२ यस्स चउरिदियस्स जहा नेरहयस्स, पंचिंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमुहत्तं उकोसेणं तेत्तीस सागरोवमाई, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्स जहा असुरकुमारस्स ॥ सेवं भंते ! सेवं । भंतेत्ति ॥ (सूत्रं ६४२)॥१८-९॥
'रायगिहे'इत्यादि, भवियदवनेरइय'त्ति द्रव्यभूता नारका द्रव्यनारकाः, ते च भूतनारकपर्यायतयाऽपि भव-1* न्तीति भव्यशब्देन विशेषिताः, भव्याश्च ते द्रव्यनारकाश्चेति विग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा भवन्ति ॥ भविषदबनेरइयस्से'त्यादि, अंतोमुहृत्तति सजिनमसज्ञिनं वा नरकगामिनमन्तर्मुहूर्तायुषमपेक्ष्यान्तर्मु-8 हूर्त स्थितिरुक्का, 'पुषकोडित्ति मनुष्य पञ्चेन्द्रियतिर्यञ्चं चाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव,उत्कृष्टा ॥५६॥ तु'तिन्नि पलिओवमाईति उत्तरकुर्वादिमिधुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषूत्पद्यन्त इति, द्रव्यपृथिवीकायिकस्य 'साइरेगाई दो सागरोवमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा नेरइयस्स'त्ति अन्तर्मु
दीप अनुक्रम [७५२]
~421