SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६४०-६४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६४०-६४१] चक्षुपेत्येकः १, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः २, तथाऽन्यो न जानाति पद स्पर्शाधगोचरस्वात् पश्यति चक्षुषेति तृतीयः ३, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थः ॥ छमस्था॥धिकाराच्छवास्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे ॥ परमावधिकश्चावश्यमन्तर्मुहर्तेन केवली भवतीति केवलिसूत्र, ॥ तत्र च 'सागारे से नाणे भवति त्ति.'साकार विशेषग्रहणस्वरूप 'सेतस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्धि पर्ययभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति ॥ अष्टादशशतेऽष्टमः ॥ १८-८॥ Sareer| अष्टमोद्देशकान्ते केवली प्ररूपितः, स च भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारान्नवमे भव्यद्रव्यनारकादयोऽभिधीयन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं वयासी-अस्थि णं भंते भवियदधनेरइया भवि०२१,हंता अस्थि, से केणद्वेणंभंते ! एवं वुच्चइ भवियदछनेर०भ०१,जे भविए पंचिंदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसुउववज्जित्तए से तेण,एवं जाव थणियकु०, अस्थि णं भंते। भवियदछपुढवि० भ०२१, हंता अस्थि, से केण. गो. जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढविकाइएसु उवव० सेतेण• आउकाइयवणस्सइकाइयाणं एवं चेव उववाओ, तेउबाऊबेइंदियतेइंदियचउरिदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा, एवं मणुस्सावि, दीप अनुक्रम [७५०-७५१] RA%AAR: AK- PRIL अत्र अष्टादशमे शतके अष्टम-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके नवम-उद्देशक: आरभ्यते ~420
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy