SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६४०-६४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सके प्रत सूत्रांक [६४०-६४१] व्याख्या- प्रप्तिः अभषदेवी- या वृत्तिा ॥७५५॥ गोपमा अत्धेगतिए जाणति पासति १ अत्थेगतिए जाणति न पासति २ अत्धेगतिए न जाणति पासा अत्यगतिए न जाणइन पासति ४ अहोहिए णं भंते ! मणुस्से परमाणुपोग्गलं जहा छउमत्थे एवं अहोहिएवि आव अतपदेसियं, परमाहोहिएणभंतेमणूसे परमाणुपोग्गलं जं समयं जाणति तं समर्थ पासति जंसमचंपासति | छमस्थस्य तं समयं जाणति ?, णो तिणट्टे समढे, से केणद्वेणं भंते ! एवं वुच्चइ परमाहोहिए णं मणूसे परमाणुपोग्गलं परमाणोज्ञा का समयं जाणति नो तं समयं पासति ज समय । समयं जाणति नो सं समयं पासति ज समयं पासति नो तं समयं जाणति , गोयमा सागारे से l नाज्ञाने माणे भवह अणागारे से दसणे भवइ, से तेणद्वेणं जाब नो तं समयं जाणति एवं जाय अर्णतपदेसियंसू १४१ केवली भंतेमणुस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीवि जाव अर्णतपएसियं । सेवं * भंते २ति ॥ (सूत्रं ६४१)॥१८-८॥ 'तए 'मित्यादि, 'पेचेह'त्ति आक्रामथ 'कायं च त्ति देह प्रतीत्य अजाम इति योगः, देहश्चेद्गमनशक्तो भवति तदा 8 ब्रजामो नान्यथा अश्वशकटादिनेत्यर्थः, योगं च-संयमव्यापार ज्ञानाद्युपष्टम्भकप्रयोजनं भिक्षाटनादि, न त चिनेत्यर्थः, 'रीयं च'त्ति 'गमन च' अत्वरितादिकं गमनविशेष 'प्रतीत्य' आश्रित्य, कथम् ? इत्याह-'दिस्सा दिस्स'त्ति दृष्ट्वा 'पदिस्सा पदिस्स'त्ति प्रकर्षेण दृष्टा २॥ प्राक् छद्मस्था एवं व्याकर्तुं न प्रभव इत्युक्तम् , अथ छद्मस्थमेवाश्रित्य प्रश्नय-||४|| नाह-छउमत्थे'त्यादि, इह छद्मस्थो निरतिशयो ग्राह्यः 'जाणइन पासइत्ति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात् , तदन्यस्तु 'न जाणइन पासईत्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यत्ति || दीप अनुक्रम [७५०-७५१] CASSACREArea 1७५५ ~419~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy