________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [६४०-६४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६४०-६४१]
चयमाणा णो पाणे पेचेमो जाव णो उवद्दवेमो, तए णं अम्हे पाणे अपेञ्चेमाणा जाव अणोदवेमाणातिविहं तिविहेणं जाव एगंतपंडिया याविभवामो, तुझे णं अजो अप्पणा चेव तिविहं तिविहेणं जाव एगंतवाला यावि
भवह, तए ते अन्नउत्थिया भगवंगोयम एवं व-केणं कारणेणं अजो! अम्हे तिविहं तिविहेणं जाव भवामो, दातए णं भगवं गोयमे ते अन्नउत्थिए एवं व-तुज्झे अजोरीय रीयमाणा पाणे पेवेह जाव उबदवेह तए णं
तुझे पाणे पेचेमाणा जाव उवहवेमाणा तिविहं जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे ते अन्नउ
थिए एवं पडिहणइ पडिहणित्ता जेणेव समणे भगवं महा० तेणेव उवाग०२ समर्ण भगवं महावीरं वंदति निमंसति वंदित्ता नमंसित्ता णचासन्ने जाव पजुवासति, गोयमादि समणे भगवं महावीरे भगवं गोयम एवं
वयासी-सुहणं तुमं गोते अन्न उत्धिए एवं व० साहु णं तुम गोयमा! ते अन्नउस्थिए एवं व. अस्थि ण गो. ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं नो पभू एयं वागरणं वागरेत्तए जहाणं तुमंतं सुह णं तुमं गो ! ते अन्नउथिए एवं बयासी साहूणं तुमं गो ! ते अन्नउथिए एवं वयासी (सूत्रं ६४०) तए ण है भगवं गोयमे समणेणं भगवया महावीरेण एवं बुत्ते समाणे हद्वतुसमणं भ०म०० नम० एवं पयासी-छउ-17 मत्थे णं भंते ! मणुसे परमाणुपोग्गलं किं जाणति पासति उदाहुन जाणति न पासति', गोयमा ! अत्धे-18 गतिए जाणति न पासति अत्थेगतिए न जाणति न पासति, छउमत्थे णं भंते ! मणूसे दुपएसियं खंधं कि जाणति २१, एवं चेव, एवं जाव असंखेजपदेसियं,छउमत्धे णं भंते ! मणूसे अर्णतपएसियं खंघं किं पुच्छा,
ASKAR
दीप अनुक्रम [७५०-७५१]
| गौतमस्वामिन: अन्यतिर्थिकेन सह प्रश्न-संवादः
~418~