________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [९], मूलं [६४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[६४२]
हुर्तमेकाऽन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्रानुत्पादादिति । पश्चेन्द्रियतिरश्चः 'उक्कोसेणं तेत्तीसं साग-2
रोवमाई'ति सप्तमपृथिवीनारकापेक्षयोक्तमिति ॥ अष्टादशशते नवमः ॥ १८-९ ॥ on नवमोद्देशकान्ते भव्यद्रव्यनारकादिवक्तव्यतोक्का, अथ भव्यद्रव्याधिकाराव्यद्रव्यदेवस्थानगारस्य वक्तव्यता दशमे
8 उच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्II रायगिहे जाव एवं वयासी-अणगारे णं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेजा ?,
हता उग्गाहेजा, से णं तत्थ छिज्जेज वा भिजेज वा?, णो तिणढे सणो खलु तस्थ सत्थं कमइ, एवं जहा |पंचमसए परमाणुपोग्गलबत्तषया जाव अणगारे णं भंते ! भावियप्पा उदावत्तं वा जाव नो खलु तत्थ
सत्यं कमइ (सूनं ६४३)॥ __'रायगिहे' इत्यादि, इह चानगारस्थ क्षुरधारादिषु प्रवेशो वैक्रियलब्धिसामर्थ्यादवसेयः, 'एवं जहा पंचमसए'इत्यादि, अनेन च यत्सूचितं तदिदम्-'अणगारे णं भंते ! भावियप्पा अगणिकायस्स मझमझेणं वीइवएज्जा', हंता वीइव
पजा, से णं तत्थ झियाएजा?, नो इणढे समढे, नो खलु तत्थ सत्थं कमई' इत्यादि । पूर्वमनगारस्यासिधारादिष्वगाकाहनोक्ता, अथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिष्यभिधातुमाह
परमाणुपोग्गले णं भंते ! बाउयाएणं फुडे वाउयाए वा परमाणुपोग्गलेणं फुडे ?, गोयमा ! परमाणुपोग्गले
दीप
अनुक्रम [७५२]
अत्र अष्टादशमे शतके नवम-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके दशम-उद्देशक: आरभ्यते
~422