SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [६३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक कवृत्तं सू ६३४ [६३३] दीप अनुक्रम [७४३] व्याख्या- अशिस-उत्पत्तिस्थान मिश्रस्तु-शरीरमेवोच्छ्रासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति। परिग्गहे'सि १८ शतके प्रज्ञप्तिः परिगृह्यत इति परिग्रहः, अर्थतस्योपधेश्च को भेदः, उच्यते, उपकारक उपधिः ममत्वबुद्ध्या परिगृह्यमाणस्तु परिग्रह इति । उद्देशः ७ अभयदेवी- 'पणिहाणे'त्ति प्रकर्षण नियते आलम्बने धान-धरणं मनःप्रभृतेरिति प्रणिधानम् ॥ एषु च केवलिभाषितेष्वर्थेषु विप्रति- मद्दुकश्रावया वृत्तिः२/ |पद्यमानोऽहमानी मानवो न्यायेन निरसनीय इत्येतत् चरितेन दर्शयन्नाह॥७५०॥ तेणं कालेणं २ रायगिहे नामं नगरे गुणसिलए चेहए वन्नओ जाव पुढविसिलापट्टओ, तस्स णं गुणसि लस्स चेइयस्स अदूरसामंते बहवे अन्नजत्थिया परिवसंति, तं०-कालोदायी सेलोदायी एवं जहा सत्तमसए | अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं ?, तत्थ णं रायगिहे नगरे महुए नाम समणोवासए परिवसति ४ अहे जाव अपरिभूए अभिगयजीवा जाव विहरति, तए णं समणे भगवं म० अन्नया कदायि पुवाणुपुर्वि च-5 रमाणे जाव समोसढे परिसा पडिगया जाव पज्जुवासति, तए णं महुए समणोचासए श्मीसे कहाए लढे । समाणे हद्वतुट्ठजाव हियए पहाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति स. २पादविहारचारेणं ट्र रायगिहं नगरं जाव निग्गच्छति नि०२ तेर्सि अन्नउत्थियाणं अदरसामंतेणं वीपीवयति, तए णं ते अन्नड-Isk धिया महुयं समणोचासयं अदूरसामंतेणं वीयीवयमाणं पासंति २ अन्नमनं सदावेंति २सा एवं बयासी-||७५०॥ | एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविउप्पकडा इमं च णं महुए समणोवासए अम्हं अदूरसामंतेणं| | वीइवयह तं सेयं खलु देवाणुप्पिया! अम्हं महुयं समणोवासयं एयमई पुच्छित्तएसिकटु अन्नमन्नस्स अंतियं weredturary.com मद्रुक-श्रावकस्य वृतांत ~409
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy