________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [६३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६३०]
SACRORAKAKADC
पञ्चमोद्देशकेऽसुरादीनां सचेतनानामनेकस्वभावतोक्ता, षष्ठे तु गुडादीनामचेतनानां सचेतनानां च सोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्___फाणियगुले णं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे पण्णत्ते !, गोयमा । एत्य णं दो नया भवंति, तं०-निच्छइयनए य वावहारियनए य, वावहारियनयस्स गोड्डे फाणियगुले नेच्छइयनयस्स पंचवन्ने | दुगंधे पंचरसे अट्टफासे प० । भमरे णं भंते ! कतिवन्ने ? पुच्छा, गोयमा ! एस्थ णं दो नया भवंति, तं०निच्छइयनए य वावहारियन ए य, वावहारियनयस्स कालए भमरे नेच्छइयनयस्स पंचवन्ने जाव अट्ठफासे पं०।। सुपपिच्छे णं भंते ! कतिवन्ने एवं चेच, नवरं वावहारियनयस्स नीलए सुपपिरछे नेच्छाइयनयस्स पंचवपणे सेसं ||8 तं चेव, एवं एएणं अभिलावणं लोहिया मंजिट्ठिया पीतिया हालिद्दा सुकिल्लए संखे सुन्भिगंधे कोडे दुन्भि
गंधे मयगसरीरे तित्ते निबे कडुया सुंठी कसाए कविढे अंया अंविलिया महुरे खंडे कक्खडे बहरे मउए नवकाणीए गरुए अए लहुए उलुयपत्ते सीए हिमे उसिणे अगणिकाए णिद्धे तेल्ले, छारिया भंते ! पुच्छा,2 |गोयमा ! एत्य दो नया भवंति, तं०-निच्छइयनए य ववहारियनए य, चवहारियनपस्स लुक्खा छारिया | नेच्छइयनयस्स पंचवन्ना जावे अट्ठकासा पन्नत्ता (सूत्र ६३०)॥ 'फाणिए'त्यादि, 'फाणियगुले 'ति द्रवगुडः 'गोडेत्ति गौल्यं-गौल्यरसोपेतं मधुररसोपेतमितियांवत्, व्यवहारो
दीप अनुक्रम [७४०]
अथ अष्टादशमे शतके षष्ठं-उद्देशकः आरभ्यते
~404