________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [६२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
२८ शतके
प्रत सूत्रांक [६२९]
व्याख्या-18| एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तस्थ णं एगे असुरकुमारे देवे उज्जुयं विउविस्सामीति |3|| प्रज्ञप्तिः उजुयं विउच्वइ वकं विउविस्सामीति वकं विउच्चइ जं जहा इच्छइ तं तहा विउच्वइ एगे असुरकुमारे देवे उद्देशः ५ भयदवा- उजुपं विउविस्सामीति वंक विउचाइ वकं विउविस्सामीति उजुयं विउघड जं जहा इच्छति णो तंतहा वि-नारकयोमया वृत्तिः२५ बइ से कहमेयं भंते ! एवं ?, गोयमा ! असुरकुमारा देवा दुबिहा पं०, तं०-मायिमिच्छदिहिउवचन्नगा य
हाल्पवेदना ।।७४७॥ अमायिसम्मद्दिट्ठीउववनगा य, तत्थ णं जे से मायिमिच्छादिविउववन्नए असुरकुमारे देवे से णं उज्जुयं पुरस्कृतायु
बिउविस्सामीति बंकं विउति जाव णोतं तहा विउच्चइ, तत्थ णं जे से अमायिसम्मदिविउववन्नए असुर-तापी ऋज्वीत|कुमारे देवे से उजुयं विउ जाव तं तहा विउच्चइ । दो भंते ! नागकुमारा एवं चेव एवं जाव थणिय वाणमं० राबक्रिया जोइसि० वेमाणिया एवं चेव ।। सेवं भंते ! २त्ति ।। (सूत्र ६२९)॥१८-५॥
४ सू ६२७
६२९ 'नेरहए ण'मित्यादि, एतच्च व्यक्तमेव ॥ पूर्वमायु-प्रतिसंवेदनोक्ता, अथ तद्विशेषवक्तव्यतामाह-'दो भंते ! असुर-18 | कुमारा इत्यादि, यच्चेह मायिमिश्यादृष्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि बङ्कविकुर्वर्ण भवति तन्मायामिथ्या-II त्वप्रत्ययकर्मप्रभावात् , अमायिसम्यग्दृष्टीनां तु यथेच्छ विकुर्वणा भवति तदानवोपेतसम्यक्त्वप्रत्ययकम्मेवशादिति
||७४७॥ | अष्टादशशते पञ्चमः ॥ १८-५ ॥
दीप अनुक्रम [७३९]
।
अत्र अष्टादशमे शतके पंचम-उद्देशक: परिसमाप्त:
~4030