SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [६२३-६२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: % प्रत सूत्रांक [६२३-६२५] | तथाहि-जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं तच्च यथा नारकादीनां कालान्तरेणापि लभ्यते न तथा वनस्पतीना, IMP || तेषां परम्परया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति, 'सिद्धा जहा वणस्सइकाइय'त्ति जघन्य-18/ पदे उत्कृष्टपदे चापदाः, अजघन्योत्कृष्टपदे च स्यात् कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया । तेषामनियतपरिमाणत्वाद्भावनीयमिति ॥ जीवपरिमाणाधिकारादिदमाह-'जावइए'त्यादि, यावन्तः 'चरत्ति अर्वागभा. गवर्तिनः आयुष्कापेक्षयाऽल्पायुष्का इत्यर्थः अंधगवहिणोत्ति अंहिपा-वृक्षास्तेषां बयस्तदाश्रयत्वेनेत्यहिपवह्नयो बादरतेकायिका इत्यर्थः, अन्ये वाहुः-अन्धकाः-अप्रकाशकाः सूक्ष्मनामकर्मोदयाद्ये वह्नयस्तेऽधकवलयो जीवाः 'तावइयत्ति तत्परिमाणाः 'पर'त्ति पराः प्रकृष्टाः स्थितितो दीर्घायुष इत्यर्थ इति प्रश्नः, 'हते त्याद्युत्तरमिति ।। अष्टादशशते चतुर्थः ॥ १८-४॥ दीप अनुक्रम [७३३-७३५] RAKA5*32 चतुर्थोद्देशकान्ते तेजस्कायिकवकव्यतोक्ता तेच भास्वरजीवा इति पञ्चमे भास्वरजीवविशेषवक्तव्यतोच्यते इत्येवं. सम्बद्धस्यास्येदमादिसूत्रम्दोभंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तत्थ णं एगे असुरकुमारे देवे पासादीए दरिसणिजे अभिरुवे पडिरूवे एगे असुरकुमारे देवे से णं नो पासादीए नो दरिसणिज्जे नो अभिरुवे नोपडिरूवे से कहमेयं भंते ! एवं?,गोयमा असुरकुमारा देवा दुविहा प०, तं०-वेउवियसरीरा य अवेउवि अत्र अष्टादशमे शतके चर्थ-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके पंचम-उद्देशक: आरभ्यते ~400
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy