________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [६२३-६२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[६२३
-६२५]
लोभेणे'ति, इह नारकादीनामष्टापि कर्माण्युदये वर्तन्ते, उदयवर्तिनां च तेषामवश्यं निर्जरणमस्ति, कषायोदयवर्तिनश्च ते व्याख्या
|१८ शतके प्रज्ञप्तिः ततश्च कषायोदये कर्मनिर्जराया भायात् क्रोधादिभिर्वैमानिकानामष्ट कर्मप्रकृतिनिर्जरणमुच्यते इति॥अनन्तरं कषाया निरूअभयदेवी-४ पिताः, ते च चतुःसङ्ख्यत्वात्कृतयुग्मलक्षणसमाविशेषवाच्या इत्यतो युग्मस्वरूपप्रतिपादनायाह-'करण'मित्यादि, 'चत्तारि । पाणातिपाया वृत्तिः२ जुम्म'त्ति इह गणितपरिभाषया समो राशियुग्ममुच्यते विषमस्त्वोज इति, तत्र च यद्यपीह द्वी राशी युग्मशब्दवाच्यौ | तादीनामुप
भोगेतरौ कृ ७४५॥ द्वौ चौजःशब्दषाच्या भवतस्तथाऽपीह युग्मशब्देन राशयो विवक्षिताः अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र 'कड
तादियुग्माः जुम्मे त्ति कृतं-सिद्ध पूर्ण ततः परस्य राशिसभ्ज्ञान्तरस्याभावेन न त्वोजःप्रभृतिवदपूर्ण यद् युग्म-समराशिविशेषस्तत्कृ-2
सू ६२३तयुग्म, 'तेओए'त्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवर्तिभिरोजो-विषमराशिविशेषरुयोजः, 'दावरजुम्मे'त्ति द्वाभ्या
६२४ मादित एव कृतयुग्माद्वोपरिवर्तिभ्यां यदपरं युग्मं कृतयुग्मादन्यत्तन्निपातनविधेर्दापरयुग्म, 'कलिओए'त्ति कलिना-एकेन ।
आदित एव कृतयुग्मावोपरिपसिना ओजो-विषमराशिविशेषः कल्योज इति । 'जे णं रासी'त्यादि, यो राशिश्चतुष्केना-15 । पहारेणापहियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्ममित्यभिधीयते, यत्रापि राशी चतूरूपत्वेन चतुष्कापहारो नास्ति ।
सोऽपि चतुष्पर्यवसितत्वसद्भावास्कृतयुग्ममेव, एवमुत्तरपदेष्वपि ॥ अनन्तरं कृतयुग्मादिराशयः प्ररूपिताः, अथ तैरेव | नारकादीन् प्ररूपयन्नाह-'नेरइया णमित्यादि 'जहन्नपदे कडजुम्मति अत्यन्तस्तोकत्वेन 'कृतयुग्माः कृतयुग्मसजिताः 'उक्कोसपए'त्ति सर्वोत्कृष्टतायां व्योजःसन्जिताः मध्यमपदे चतुर्विधा अपि, एतच्चैवमाज्ञामामाण्यादवगन्तव्यम् ।। ७४५॥ 'वणस्सइकाइयाण'मित्यादि, वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात्,
CADAKADCAST
दीप अनुक्रम [७३३-७३५]
~399