________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग -1, अंतर-शतक [-], उद्देशक [३], मूलं [६२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६२०]
दीप
मागवियपुत्ता ! दुविहे भावबंधे प० त०-मूलपगडिबंधे य उत्तरपयडि० एवं जाप वेमाणियाणं, जद्दा नाणा|चरणिज्जेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियचो ॥ (सूत्रं ६२०)॥
'कइविहे 'मित्यादि, 'दवबंधे यत्ति द्रव्यबन्ध आगमादिभेदादनेकविधः केवलमिहोभयध्यतिरिक्तो ग्राह्यः, स च | द्रव्येण-स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यवन्धः, 'भावबंधे य'त्ति भाववन्ध आगमादिभेदाद् द्वेधा, स3 चेह नोआगमतो ग्राह्यः, तत्र भावेन-मिथ्यात्वादिना भावस्य वा-उपयोगभावाव्यतिरेकात् जीवस्य बन्धो भावबन्धः, पओयबंधे यति जीवप्रयोगेण द्रव्याणां बन्धनं 'वीससाबंधेत्ति स्वभावतः 'साईवीससाबंधे'त्ति अभ्रादीनाम् 'अणा॥ ईयवीससाबंधे यत्ति धर्मास्तिकायाधर्मास्तिकायादीनां सिढिलबंधणबन्धे यत्ति तृणपूलिकादीनां धणियवंधणबन्धे यत्ति रथचक्रादीनामिति ॥ कर्माधिकारादिदमाह
जीवाणं भंते ! पावे कम्मे जे य कडे जाव जेय कबिस्सइ अत्थि याइ तस्स केहणाणते ?, हंता अस्थि, से केणट्टेणं भंते । एवं बुखद जीवाणं पावे कम्मे जे य कडे जाव जे य कजिस्सति अस्थि याइ तस्स णाणते? मागंदियपुत्ता ! से जहानामए-केइ पुरिसे धM परामुसह धणुं २ उमुं परामुसइ उ०२ ठाणं ठा०२ आयय
कन्नाययं उसुं करेंति आ०२ उखु बेहासं उबिहइ से नूर्ण मागंदियपुत्ता! तस्स उसुस्स उहूं बेहासं उद्यीढस्स * समाणस्स एयतिवि पणाणतं जाव तं तं भावं परिणमतिवि णाणत्तं ?, हंता भगवं! एयतिविणाणत्तं जाव
अनुक्रम [७३०]
CALCACANCLASS
| माकंदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि
~394