________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक -1, उद्देशक [३], मूलं [६२१,६२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६२१-६२२]
१७४३॥
दीप अनुक्रम [७३१-७३२]
व्याख्या- परिणमतिविणाणतं से तेणद्वेणं मागंदियपुत्ता एवं कुबर जावतं तं भावं परिणमतिविणाणसं, मेरइयाणं१८ शासक प्राप्तिःपाये कम्मे जे या कडे एवं चेव नवरं जाव वेमाणियाणं ॥ (सूत्रं १२१)॥
१४ देशा अभयदेषी- 'जीवाण'मित्यादि, एकवि नाणतंति 'एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं भेदोऽमेजमावस्थापेक्षया, याव-टू कमनानापाताल करणात् 'घेयइविणाणसं इत्यादि द्रष्टव्यम् , अयमभिप्राय:-यथा बाणस्योपूर्व क्षिप्तस्यैजनाविक नानात्वमस्ति एवं
त्वं सू१२१
वसू कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति ।।
आहारग्रह
" निजरे अनन्तरं कर्म निरूपितं, तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह- .
मेरायाण मैत । पोग्गले आहारताए गेण्हति तेसिणं भंते ! पोग्गलाण सेयकालंसि कतिभागं आहारति कतिभागं बिजरैति , मार्गदियपुत्ता ! असंखेजहभागं आहारैति अर्णतमार्ग निजरेंक्ति, चकिया 3
भते । केह तेसु निजरापोगलेसु आसइसए वा जाप तुहितए वा ? णो तिर्ण सम अणीहरणमेयं दुइय मसर्मणापस एवं आवेमाणियाणास मंते ! सर्व भंतेति ॥ सूपर)।१०४॥
'मेरहए त्याधि, सचकासिन्ति एण्यत्ति काले ग्रहणानन्तरमित्यर्थः 'असंखेइमाण आहारितिति गृहीता-IA लानामसङ्गोयभागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं 'निर्जरयन्ति मूत्रादिवत्त्यजन्ति, 'चक्रियाक्ति शकुयात अणा- ७४॥ हरणमेयं बुझ्य'ति आभियतेऽनेनेत्याधरणं-आधारस्तन्निषेधोऽनाधरण-आधर्तुमक्षम एतग्निर्जरापुद्गलजातमुक्तं जिनरिति । अष्ठावशश तृतीयः ॥ १८-३॥
अत्र अष्टादशमे शतके तृतीय-उद्देशक: परिसमाप्त:
माकंदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि
~395