SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक -1, उद्देशक [३], मूलं [६२१,६२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६२१-६२२] १७४३॥ दीप अनुक्रम [७३१-७३२] व्याख्या- परिणमतिविणाणतं से तेणद्वेणं मागंदियपुत्ता एवं कुबर जावतं तं भावं परिणमतिविणाणसं, मेरइयाणं१८ शासक प्राप्तिःपाये कम्मे जे या कडे एवं चेव नवरं जाव वेमाणियाणं ॥ (सूत्रं १२१)॥ १४ देशा अभयदेषी- 'जीवाण'मित्यादि, एकवि नाणतंति 'एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं भेदोऽमेजमावस्थापेक्षया, याव-टू कमनानापाताल करणात् 'घेयइविणाणसं इत्यादि द्रष्टव्यम् , अयमभिप्राय:-यथा बाणस्योपूर्व क्षिप्तस्यैजनाविक नानात्वमस्ति एवं त्वं सू१२१ वसू कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति ।। आहारग्रह " निजरे अनन्तरं कर्म निरूपितं, तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह- . मेरायाण मैत । पोग्गले आहारताए गेण्हति तेसिणं भंते ! पोग्गलाण सेयकालंसि कतिभागं आहारति कतिभागं बिजरैति , मार्गदियपुत्ता ! असंखेजहभागं आहारैति अर्णतमार्ग निजरेंक्ति, चकिया 3 भते । केह तेसु निजरापोगलेसु आसइसए वा जाप तुहितए वा ? णो तिर्ण सम अणीहरणमेयं दुइय मसर्मणापस एवं आवेमाणियाणास मंते ! सर्व भंतेति ॥ सूपर)।१०४॥ 'मेरहए त्याधि, सचकासिन्ति एण्यत्ति काले ग्रहणानन्तरमित्यर्थः 'असंखेइमाण आहारितिति गृहीता-IA लानामसङ्गोयभागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं 'निर्जरयन्ति मूत्रादिवत्त्यजन्ति, 'चक्रियाक्ति शकुयात अणा- ७४॥ हरणमेयं बुझ्य'ति आभियतेऽनेनेत्याधरणं-आधारस्तन्निषेधोऽनाधरण-आधर्तुमक्षम एतग्निर्जरापुद्गलजातमुक्तं जिनरिति । अष्ठावशश तृतीयः ॥ १८-३॥ अत्र अष्टादशमे शतके तृतीय-उद्देशक: परिसमाप्त: माकंदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~395
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy