SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६१९] दीप व्याख्या-1|| लोमाहारो। पक्खेवाहारो पुण कावलिओ होइ नायबो ॥१॥"[कार्मणेनौजआहारः त्वचा स्पर्शेन च लोमाहारः । पामाहारा १८ शतके मज्ञप्तिः मक्षेपाहारः पुनः कावलिको भवति ज्ञातव्यः ॥१॥] मनुष्यसूत्रे तु सज्ञिभूता विशिष्टावधिज्ञान्यादयो गृह्यन्ते, उद्देशः ३ अभयदेवी- येषां ते निर्जरापुद्गला ज्ञानविषयाः । वैमानिकसूत्रे तु वैमानिका अमायिसम्यग्दृष्टय उपयुक्तास्तान जानन्ति ये विशिष्टाव- द्रव्यभावया वृत्तिः धयो, मायिमिथ्यादृष्टयस्तु न जानन्ति मिथ्यादृष्टित्वादेवेति ॥ अनन्तरं निर्जरापुद्गलाश्चिन्तितास्ते च बन्धे सति भवन्तीति बन्धी सू६२० ॥७४२ बन्धं निरूपयन्नाह कतिविहे णं भन्ते ! बंधे प०१,मागंदियपुत्ता! दुविहे प००-दवपंधेय भावबंधे य, ववधेणं भंते ! कतिविहे [प०१, मागंदियपुत्ता ! दुविहे प० सं०-पओगबंधे य वीससाबंधे य, वीससावंधे णं भंते ! कतिविहे पं०१ IM मागवियपुत्ता ! दुविहे प०, तं०-साइयचीससावंधे य अणादीयवीससायंधे य, पयोगबंधे णं भंते । कलिविहे |पं०, मार्ग पुत्ता! दुविहे पं०, सं०-सिदिलबंधणवन्धे य धणियपंधणयन्धे य, भाषषधे णं भंते । कतिविक पं०१, मागंदियपुत्ता ! दुविहे पं०० मूलपगहिषधे य उत्तरपगडिबंधे थ, नेरइयाणं भंते ! कतिविहे भाव-18 |बंधे प०१, मागंदियपुत्ता ! दुविहे भावर्षधे पं००-मूलपगडियधे य उत्तरपगडिबंघे य, एवं जाव वेमाणियाणं, नाणावरणिजस्स णं भंते । कम्मस्स कतिविहे भावबंधे प०१, मागंदिया! दुविहे भावबंधे प० तं0- ॥७४२॥ मूलपगडिपंधे य उत्तरपयटिबंधे य, नेरतियाणं भंते नाणावरणिज्जस्स कम्मस्स कतिविहे भावबंधे०प०१, अनुक्रम [७२९] | माकदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~393
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy