________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [६१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६१९]
दीप अनुक्रम [७२९]
दावा 'एवं जहा इंदियउसए पामेति एवं यथा प्रज्ञापनाया पवनपदस्य प्रथमोदेशक तथा शेष वाच्यम्, अर्धामातिदेशश्चायं तेन वह 'गोयमेति पदं तत्र 'मार्गक्यिपुत्तेत्ति इष्टव्य, तस्यैक प्रच्छकत्यात, तच्चेक्म-ओमत्तं वा तुमा ४वा गरुयस वा लहुयन्तं पा जाणति पासति ?, गोयमानो इणहे समठे, से केणडेणं भंते ! एवं वुच्चइ छम्मस्थे णं ममूसे |
तेसिं निजरापुग्गलाणं णो किंचि आणतं वा जाणति पासति ?, गोंयमा ! देवेऽपि य णं अस्थगइए जे णं तेसिं निजरापोग्गलाणं [नो] किंचि आणत्तं वा ६ न जाणइ न पासइ, से तेणठेणं गोयमा एवं बुच्चइ छउमत्थे णं मणूसे तेसिं निजरापुग्गलाणं नो] किंचि आणतं वा ६ न जाणइ न पासइ, सुहुमा ण ते पुग्गला पन्नत्ता समणाउसो ! सबलोगपि य ण ते |
ओगाहित्ताणं चिट्ठति एतच्च व्यक्तं, नवरम् 'ओमत्तंति अवमत्वम्-जनता 'तुच्छत्तं ति तुच्छत्वं-निस्सारता, निर्वचन|सूत्रे तु 'देवेऽषिय णं अत्यगइए'त्ति मनुष्येभ्यः प्रायेण देक पटुप्रज्ञो भवतीति देवग्रहणं, ततश्च देवोऽपि पारत्येकका कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदन्यत्वादि जानाति किं पुनर्मनुष्यः, पकग्रहणाच विशि
टाषधिज्ञानकुत्तो देवो जानातीत्यवसीयते इति, 'जाव वेमाणिए'त्ति अनेनेन्द्रियपदप्रथमोदेशकाभिहित एव भाग* व्याख्यातसूत्रानन्तरवर्ती चतुर्षिशतिदण्डकः सूचितः, सच कियकूर वाच्यः' इत्याह-जाव तत्थ णं जे ते स्वपत्ता || इत्यादि, एवं चासो दण्डका-'नेरइया णं भंते । निजरापुग्गले किं जाणंति पासंति आहारिति उदाहु न जाणंति' शेष | |
तु लिखितमेवास्त इति, गतार्थ चैतत् नवरमाहारयन्तीत्यत्र सर्वत्र ओजआहारो गृह्यते, तस्य शरीरविशेषग्राह्यत्वात् तस्य चाहारकत्वे सर्वत्रभाषात्, लोमाहारप्रक्षेपाहारयोस्तु त्वम्मुखयोर्भाव एव भावात् , यदाह-"सरीरेणोयाहारो तयाय फासेण
SASUSMSMSACROSAX
| माकदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि
~392