SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [६१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६१९] दीप व्याख्या- अपजसमा तेणं न जाणंति २ आहारंति, तस्थ णं जे ते पळसगाते विहा पं०, तं०-उचडत्ता कभवता १८ शतके प्रशमिः यि , सस्थ णं जे से अणुवउत्सा तेज याणंति २ आहारंति॥ (सन १९९). उद्देश: मा या वृत्ति | निर्जरादि'अणगारस्से त्यादि, भाक्तिारमा ज्ञानादिभिर्वासितास्मा, केवली चेह संमाया, तस्स सर्व कर्म-कोपमाहिन्यरूप पुगलानां मायुषो भेवेनाभिधास्थमानत्वात् 'वेदयतः' अनुभक्तः प्रदेशविफकानुभवाम्यां अत एव सर्व कर्म भवोपमाहिलपमेव ज्ञानादि ७४ 'मिर्जरयत' आरमप्रदेशेभ्यः शातयतः तथा 'सर्व' सर्वायुःपुद्गलापेक्षे 'मारं मरणं अन्तिममित्यर्थः 'मिफमाणस्य सू६१९ गच्छतः सथा 'सबै समस्तं 'शरीरम् औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह-'चस्म कम्म'मित्यादि, जा'चरमं कर्म' आयुषश्चरमसमयवेद्यं वेदयत एवं निर्जरयतः तथा 'चस्म' चरमायुःपुद्धलक्षयाक्षं 'मारं मरणं 'बियमाट्राणस्य' गच्छता, तथा चरम शरीरं यच्चरमावस्थायामस्ति तत्त्यजतः, एतदेव स्फुटतरमाह-मारणतिय कर्म इत्यादि, मरणस्य-सर्वायुष्काक्षयलक्षणस्यान्ता-समीपं मरणान्तः-आयुष्काचरमसमयस्तत्र भवं मारणान्सिक 'कर्म' भवोपमाहित्यरूपं वेदयतः पर्व निर्जरयतः तथा 'मारणान्तिक मारणान्तिकायुर्दलिकापेक्षं 'मारं' मरणं कुर्वत, एवं शरीरं त्यजतः, येस 'चरमा' सर्षान्तिमा: 'निर्जरापुतला।' निजीणकर्मदलिकानि सूक्ष्मास्ते पुनलाः प्रज्ञप्ता भगवनिःहे अभणायुष्मन् । हति भावत आमन्त्रण, सर्वलोकमपि तेऽवगाह्य-तत्स्वभावत्वेनाभिव्याप्य तिष्ठन्तीतिप्रश्ना,अनोत्तर-'हंता मागंदियपुरोलाकि 'मत्थे कति फेवली हि जानात्येव तानितिन तहतं किश्चित्प्रष्टव्यमस्तीतिकृत्वा 'समत्थे युक्त, खोल मिरतिदायों प्राहाण, 'आणति अन्यत्वम्-अनगारखसम्बन्धिनो के प्रालाले भेदक 'णाणसं कंत्ति वर्णविकत नाना अनुक्रम [७२९] FaPranaamaan unsony | माकदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~391
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy