________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [६१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६१७]
8| वासति, तए णं मुणिसुबए अरहा कत्तियस्स सेहिस्स धम्मकहा जाय परिसा पडिगया, तए णं से कत्तिए || है सेट्ठी मुणिमुखयजाव निसम्म हट्टतुट्ठ उट्ठाए उद्वेति उ०२ मुणिसुवयं जाव एवं वयासी-एवमेयं भंते !
जाव से जहेयं तुज्झे वदह नवरं देवाणुप्पिया 1 नेगमट्ठसहस्सं आपुच्छामि जेहपुत्तं च कुईये ठावेमि, तए पणं अहं देवाणुप्पियाणं अंतियं पचयामि अहासुहं जाव मा पडिबंध,तए णं सेकत्तिए सेट्ठी जाव पडिनिक्ख-18 मिति २ जेणेव हस्थिणापुरे नगरे जेणेव सए गेहेतेणेव उवागच्छइ २णेगमट्ठसहस्सं सदावेति २ एवं बयासी
एवं खलु देवाणुप्पिया! मए मुणिसुदयस्स अरहओ अंतियं धम्मे निसन्ते सेऽघिय मे धम्मे इच्छिए पडि-2 |च्छिए अभिरुइए, तए णं अहं देवाणुप्पिया! संसारभयुधिग्गे जाव पवयामि तं तुझे णं देवाणुप्पिया! किं|8 करेह किं ववसह किं भे हियइच्छिए किं भे सामत्थे, तए णं तं गमट्ठसहस्सपि तं कत्तियं सेटिं एवं वयासी-जइणं देवाणुप्पिया! संसारभयुधिग्गा जाव पवइस्संति अम्हं देवाणुप्पिया! किं अन्ने आलंबणे वा आहारे चा पडिबंधे वा ? अम्हे वि णं देवाणुप्पिया ! संसारभयुबिग्गा भीया जम्मणमरणार्ण देवाणुप्पिपहिं सद्धिं मुणिसुवयस्स अरहओ अंतियं मुंडा भवित्ता आगाराओ जाव पचयामो, तए णं से कत्तिए सेट्टी तं नेगमद्दसहस्सं एवं वयासी-जदि णं देवाणुप्पिया ! संसारभयुबिग्गा भीया जम्मणमरणाणं मए सद्धिं मुणिसुषयजावपवयह तं गच्छह णं तुज्झे देवाणुप्पिया! सएसु गिहेसु विपुलं असणं जाव उवक्खडावेह ४ मित्तनाइजाव पुरओ जेट्टपुत्ते कुटुंबे ठावेह जेट्ट०२ तं मित्तनाइजाव जेहपुत्ते आपुच्छह आपु०२पुरिसस
HERCAMERE
दीप अनुक्रम [७२७]
| कार्तिकश्रेष्ठी कथा
~3840