________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [१], मूलं [६१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६१७]
दीप
व्याख्या
प्रथमोद्देशके वैमानिको वैमानिकभावेन स्याचरमः स्यादचरम इत्युक्तम् , अथ वैमानिकविशेषो यस्तद्भावेन चरमः सा १८ शतक प्रज्ञप्तिःद्वितीयोद्देशके दर्श्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
उद्देशा२ अभयदेवीतेणं कालेणं २ विसाहानाम नगरी होत्था वन्नओ, वपुत्तिए चेइए वन्नओ, सामी समोसढे जाव पज्जु-द
कार्तिकश्रेया वृत्तिार वासह, तेणं कालेणं २ सके देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए वितियउद्देसए तहेव
ट्यधिकारः
सू ६१७ ॥७३७॥
दिवेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अस्थि जाव यत्तीसतिविहं नट्टविहिं उबदंसेति । उव०२ जाव पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-जहा तईयसए ईसाणस्स तहेव कृडागारदिटुंतो तहेव पुवभवपुच्छा जाव अभिसमन्नागया ?, गोयमादि समणे भगवं|
महावीरे भगवं गोपमं एवं बयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे दिवासे हथिणापुरे नाम नगरे होत्था बन्नओ, सहस्संबधणे उजाणे वन्नओ, तत्थ णं हथिणागपुरे नगरे * कत्तिए नाम सेट्ठी परिवसति अहे जाव अपरिभूए जेगमपढमासणिए णेगमट्ठसहस्सस्स बहुसु कज्जेसु यम
| कारणेसु य को९वेसु य एवं जहा रायप्पसेणहज्जे चित्ते जाव चक्खुभूए णेगमट्ठसहस्सस्स सयरस य कुंटुं-131 ट्रिाबस्स आहेवचं जाव कारेमाणे पालेमाणे य समणोवासए अहिगयजीवाजीवे जाव विहरति । तेणं कालेणं २||
॥७३७॥ INमुणिमुपए अरहा आदिगरे जहा सोलसमसए तहेव जाव समोसढे जाव परिसा पजुवासति, तए णं से 13 कत्तिए सेट्ठी इमीसे कहाए लद्ध समाणे हद्वतुट्ठ एवं जहा एकारसमसए सुदंसणे तहेव निग्गओ जाव पञ्जु
अनुक्रम [७२७]
अथ अष्टादशमे शतके द्वितीय-उद्देशकः आरभ्यते
कार्तिकश्रेष्ठी कथा
~3830