________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[६१७]
सू६१७
॥७३८॥
दीप अनुक्रम [७२७]
व्याख्या- हस्सवाहिणीओ सीयाओ दुरूहह २ ता मित्तनाइजावपरिजणेणं जेट्टपुत्तेहि य समणुगम्ममाणमग्गा सबहीए १८ शतके
प्रज्ञप्तिः जाव रवेणं अकालपरिहीणं चेव मम अंतियं पाउम्भवह, तए णं ते नेगमट्ठसहस्संपि कत्तियस्स सेहिस्स Gउद्देशः२ अभयदेवी- एयम8 विणएणं पडिसुणेति प०२जेणेव साइं साई गिहाई तेणेव उवागच्छद २विपुलं असणजाव उवक्खडा- कार्तिकश्रेयावृत्तिः२१ |ति २ मित्तनाइजाब तस्सेव मित्तनाइजाव पुरओ जेट्टपुत्ते कुटुंबे ठावेति जेट्टपुत्ते०२तं मित्तनाइजाव
छ्यधिकारः जेट्टपुत्ते य आपुच्छंति जेट्ट०२ पुरिससहस्सवाहिणीओ सीयाओ दुरूहंति दु. २ मित्तणातिजाव परिजणेणं जेहपुत्तेहि य समणुगम्ममाणमग्गा सबहीए जाव रवेणं अकालपरिहीणं चेव कत्सियस्स सेहिस्स | अंतियं पाउन्भवति, तए णं से कत्तिए सेट्ठी विपुलं असणं ४ जहा गंगदत्तो जाव मित्तणातिजायपरिजणेणं |
जेट्टपुत्तेणं णेगमहसहस्सेण य सम्णुगम्ममाणमग्गे सबहिए जाव रवेणं हस्थिणापुरं नगरं मज्झमज्झेणं * जहा गंगदत्तो जाव आलित्ते गं भंते ! लोए पलिते गं भंते ! लोए आलित्तपलित्ते णं भंते ! लोए जाव
अणुगामियत्ताए भविस्सति तं इच्छामि णं भंते ! णेगमट्ठसहस्सेण सद्धिं सयमेव पधावियं जाव धम्ममाइ-18 |क्खियं, तए णं मुणिसुखए अरहा कत्तियं सेढि णेगमट्ठसहस्सेणं सहिं सयमेव पवावेति जाव धम्ममाइक्खा, है एवं देवाणुप्पिया ! गंतवं एवं चिट्ठियवं जाव संजमियचं, तए णं से कसिए सेट्टी नेगमट्ठसहस्सेण सद्धिं मुणि
॥७३८॥ मुवयस्स अरहओ इमं एयारूवं धम्मियं उबदेसं सम्मं पडिवजह तमाणाए तहा गच्छति जाव संजमेति, तिए णं से कत्तिए सेट्टी णेगमहसहस्सेणं सद्धिं अणगारे जाए इरियासमिए जाव गुत्तवंभयारी, तए णं से
SARANAS
कार्तिकश्रेष्ठी कथा
~385