SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [६१६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६१६] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥७३॥ गाथा: दीप अनुक्रम [७२१-७२६] व्याख्यातं सप्तदशं शतम् , अथावसरायातमष्टादर्श व्याख्यायते, तस्य च तावदादावेवेयमुद्देशकसकहणी गाथा- १८ शतके पढमे १ विसाह २ मापंविए य ३ पाणाइवाय ४ असुरे य ५। गुल ६ केवलि ७ अणगारे ८ भविए ९ तहका उद्देशा१. सोमिलष्टारसे १०॥७॥ तेणं कालेणं तेणं समएणं रायगिहे जाय एवं वयासी-जीवे णं भंते ! जीवभावणं || जीवादीनां प्रथमचरम किं पढमे अपडमे ?, गोयमा ! नो पढमे अपढमे, एवं नेरइए जाव वे० । सिद्धे, णं भंते ! सिद्धभावेणं किं पढमे सदर | अपढमे, गोयमा ! पढमे नो अपढमे, जीवाणं भंते ! जीवभावेणं किं पढमा अपढमा ?, गोयमा! नो पढमा अपदमा, एवं जाव वेमाणिया १। सिद्धार्थ पुरुछा, गोयमा पढमा नो अपदमा । आहारए णं भंते जीवे || आहारभावेणं किं पढमे अपढमे ?, गोयमा ! नो पढमे अपढ़मे, एवं जाव बेमाणिए, पोहत्तिए एवं चेव । अणाहारए णं भंते ! जीवे अणाहारभावेणं पुच्छा, गोयमा ! सिय पढमे सिय अपढमे । नेरइए णं भंते ! एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पडमे नो अपहमे । अणाहारगा णं भंते ! जीवा अणाहारभावेणं पुच्छा, गोयमा ! पहमावि अपढमावि, नेरइया जाव वेमाणिया णो पढमा अपढमा, सिद्धा पढमा नो अपढमा, एकेके पुच्छा भाणियचा २॥ भवसिद्धीए एगत्तपुष्टुत्तेणं जहा आहारए, एवं अभवसिद्धी-द एवि, नोभवसिद्धीयनोअभवसिद्धीए णं भंते 1 जीवे नोभव. पुच्छा, गोयमा ! पढमे नो अपढमे, ॥७३॥ णोभवसिद्धीनोअभवसिद्धीया णं भंते ! सिद्धा नोभ० अभव०, एवं चेव पुहुत्तेणवि दोण्हवि ॥ अथ सप्तदशमे शतके अष्टादश-उद्देशक: आरभ्यते ~371
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy