________________
आगम
(०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [६१६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[६१६]
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥७३॥
गाथा:
दीप अनुक्रम [७२१-७२६]
व्याख्यातं सप्तदशं शतम् , अथावसरायातमष्टादर्श व्याख्यायते, तस्य च तावदादावेवेयमुद्देशकसकहणी गाथा- १८ शतके पढमे १ विसाह २ मापंविए य ३ पाणाइवाय ४ असुरे य ५। गुल ६ केवलि ७ अणगारे ८ भविए ९ तहका उद्देशा१. सोमिलष्टारसे १०॥७॥ तेणं कालेणं तेणं समएणं रायगिहे जाय एवं वयासी-जीवे णं भंते ! जीवभावणं ||
जीवादीनां
प्रथमचरम किं पढमे अपडमे ?, गोयमा ! नो पढमे अपढमे, एवं नेरइए जाव वे० । सिद्धे, णं भंते ! सिद्धभावेणं किं पढमे सदर | अपढमे, गोयमा ! पढमे नो अपढमे, जीवाणं भंते ! जीवभावेणं किं पढमा अपढमा ?, गोयमा! नो पढमा अपदमा, एवं जाव वेमाणिया १। सिद्धार्थ पुरुछा, गोयमा पढमा नो अपदमा । आहारए णं भंते जीवे || आहारभावेणं किं पढमे अपढमे ?, गोयमा ! नो पढमे अपढ़मे, एवं जाव बेमाणिए, पोहत्तिए एवं चेव । अणाहारए णं भंते ! जीवे अणाहारभावेणं पुच्छा, गोयमा ! सिय पढमे सिय अपढमे । नेरइए णं भंते ! एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पडमे नो अपहमे । अणाहारगा णं भंते ! जीवा अणाहारभावेणं पुच्छा, गोयमा ! पहमावि अपढमावि, नेरइया जाव वेमाणिया णो पढमा अपढमा, सिद्धा पढमा नो अपढमा, एकेके पुच्छा भाणियचा २॥ भवसिद्धीए एगत्तपुष्टुत्तेणं जहा आहारए, एवं अभवसिद्धी-द एवि, नोभवसिद्धीयनोअभवसिद्धीए णं भंते 1 जीवे नोभव. पुच्छा, गोयमा ! पढमे नो अपढमे,
॥७३॥ णोभवसिद्धीनोअभवसिद्धीया णं भंते ! सिद्धा नोभ० अभव०, एवं चेव पुहुत्तेणवि दोण्हवि ॥
अथ सप्तदशमे शतके अष्टादश-उद्देशक: आरभ्यते
~371