________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६-१७], मूलं [६०४-६१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६०४
६१५]
घातगत एव नियते ईलिकागत्योसादस्थान याति तदोच्यते पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पद्यत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशरुत्पत्तिक्षेत्रगतो भवेदिति भावः, 'देसेण वा समोहलाइ सवेण वा समोहनइति यदा | मारणान्तिकसमुद्घातगतो घियते तदा ईलिकागत्योत्पत्तिदेशं प्राप्नोति तत्र च जीवदेशस्य पूर्वदेहे एव स्थितत्वाद् देशस्य || हाचोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते, यदा तुमारणान्तिकसमुद्घातात् प्रतिनिवृत्तः सन् प्रियते तदा सर्वप्रदेशसं-II
हरणतो गेन्दुकगत्योसत्तिदेश प्राप्ती सर्वेण समवहत इत्युच्यते, तत्र च देशेन समवहन्यमानः-ईलिकागत्या गच्छन्नित्यर्थः पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पद्यते-सर्वात्मनोत्पादक्षेत्रे आगच्छति, 'सवेणं समोहणमाणे'त्ति गेन्दुकगत्या गच्छ-| नित्यर्थः, पूर्वमुत्पद्य-सर्वात्मनोत्पाददेशमासाद्य पश्चात् 'संपाउणेन'त्ति पुनलग्रहणं कुर्यादिति ॥ सप्तदशशते पाष्टः॥१७-६॥ |शेषास्तु सुगमा एव ॥ १७-७-८-९-१०-११-१२-१३-१४-१५-१६-१७॥ तदेवं सप्तदशातं पृत्तितः परिसमाप्तम् ॥2
शते सप्तदशे वृत्तिः, कृतेयं गुर्वनुग्रहात् । यदन्धो याति मार्गेण, सोऽनुभावोऽनुकर्षिणः ॥१॥ BRSPRRRRRRRRRRRRRRRUSHRSRs
इति श्रीमदभयदेवाचार्यविहितवृत्तियुतं सप्तदशं शतं समाप्तम् ।।
दीप अनुक्रम [७०९-७२०]
COCCARNAKCE.
अत्र सप्तदशमे शतके षष्ठात् सप्तदश: पर्यन्ता: उद्देशका: परिसमाप्ता:
~370