________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [६०१-६०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६०१-६०२]
RECESSASARALSEXXX
तृतीयोद्देशके एजनादिका क्रियोक्ता, चतुर्थेऽपि क्रियैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्तेणं कालेणं २ रायगिहे नगरे जाव एवं वयासी-अस्थि णं भंते जीवाणं पाणाइवाएणं किरिया कजह ITI हंता अस्थि, सा मंते ! किं पुट्ठा कज्जड अपुट्ठा कज्जइ, गोयमा ! पुट्ठा कजह नो अपुट्ठा कज्जइ, एवं जहा |पढमसए छड्रेसए जाच नो अणाणुपुविकडाति बत्त, सिया, एवं जाव वेमाणियाणं, नवरं जीवाणं एगिदियाण य निवाघाएक छहिसिं वाघायं पडुच सिय तिदिसि सिय चउदिसि सिय पंचदिसि सेसाणं नियम छदिसिं। अत्थि णं भंते ! जीवाणं मुसावाएणं किरिया कजइ ?, हंता अत्थि, सा भंते ! किं पुट्ठा कज्जइ जहा पाणाइवारणं दंडओ एवं मुसावाएणवि, एवं अदिन्नादाणेणवि मेहुणेणवि परिग्गहेणवि, एवं एए पंच दंडगा ५। जंसमपन्न भंते । जीवाणं पाणाइवाएणं किरिया कजइ सा भंते ! किं पुष्टा कजा अपुट्ठा कजइ, एवं तहेच जाव बत्तई सिया जाव वेमाणियाणं, एवं जाच परिग्गहेणं, एवं एतेचि पंच दंडगा १० । जंदेसेणं भंते । जीवाणं पाणाइवाएक किरिया कजति एवं चेव जाव परिग्गहेणं, एवं एतेवि पंच दंडगा १५ । जंपएसन्नं । भंते ! जीवाणं पाणाइवाएणं किरिया कज्जइ सा भंते ! किं पुट्ठा कजति एवं तहेव दण्डओ एवं जाव परिग्ग-|| हेणं २०, एवं एए वीस दंडगा । (सूत्रं ६०१) जीवाणं भंते ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे ||
दुक्खे, गोयमा! अत्सकडे दुक्खे नो परकडे दुक्खे नोतदुभयकडे दुक्खे, एवं जाव बेमाणियाणं,जीवाणं भंते! ४ा किं अत्तकडं दुक्ख वेदेति परकडं दुक्खं चेदेति तदुभयकडं दुक्खं वेदेति ?, गोयमा ! अत्तकडं दुक्खं वेदेति नो
दीप अनुक्रम [७०६-७०७]
अत्र सप्तदशमे शतके चर्थ-उद्देशक: आरभ्यते
~364