________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१७], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [६०१-६०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[६०१
-६०२]
दीनां सू
यापरकई दुक्खं वेदेति नो तदुभयकर्ड दुक्खं वेदेति, एवं जाव वेमाणियाणं । जीवाणं भंते ! किं अत्तकडा वेयणा | Aama मज्ञप्तिः परकडा वेयणा पुच्छा, गोयमा! अत्तकडा वेयणा णो परकडा वेयणा णो तदुभयकडावेयणा एवं जाव वेमाणि
उद्देश ४ अभयदेवी- याणं,जीवाणं भंते ! किं असकर्ड वेदणं वेदेति परक वे वे० तदुभयक वे०के०१, गोयमा ! जीवा अत्तक
प्राणातिपा| चेय००नो परक नो तदुभय० एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंतेत्ति ॥ (सत्रं ६०२)॥१७-४॥
तादे क्रिया: 'ण'मित्यादि, 'एवं जहा पढमसए छट्टद्देसए'त्ति अनेनेदं सूचित-'सा भंते ! किं ओगाढा कज्जइ अणोगाढा कजइ, आत्मदिक७२८॥
गोयमा ! ओगाढा कज्जइ नो अणोगाढा कज्जइ' इत्यादि, व्याख्या चास्य पूर्ववत् । 'समय'ति यस्मिन् समये प्राणा-दतत्वदुःखातिपातेन क्रिया-कर्म क्रियते इह स्थाने तस्मिन्निति वाक्यशेषो दृश्यः, 'जंदेसं'ति यस्मिन् देशे-क्षेत्रविभागे प्राणातिपातेन [क्रिया क्रियते तस्मिन्निति वाक्पशेषोऽत्रापि रश्यः, 'जंपएसं ति यस्मिन् प्रदेशे लघुतमे क्षेत्रविभागे ॥ क्रिया प्रागुक्ता ॥
५६०१-६०२ सा च कर्म कर्म च दुःखहेतुत्वाहुःखमिति तन्निरूपणायाह-'जीवाण'मित्यादि दण्डकद्वयम् । कर्मजन्या च वेदना भवतीति तन्निरूपणाय दण्डकद्वयमाह-'जीवाण'मित्यादि । सप्तदशशते चतुर्थः ।। १७-४॥
- was-- It चतुर्थोद्देशकान्ते वैमानिकानां वक्तव्यतोक्ता, अथ पञ्चमोद्देशके वैमानिकविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
॥७२८॥ II कहिणं भंते ! ईसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा पण्णता ?, गोयमा ! जंबुद्दीवे २ मंदरस्स पद्य
दीप अनुक्रम [७०६-७०७]
अत्र सप्तदशमे शतके चर्थ-उद्देशक: परिसमाप्त: अथ सप्तदशमे शतके पंचम-उद्देशकः आरभ्यते
~365