SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर-शतक [-], उद्देशक [३], मूलं [५९९-६००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक सू५९९ [५९९-६००] व्याख्या- हाययति श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तावस्तत्ता, 'भावे अप्पडिबद्धयत्ति भावे-हासादावप्रतिबद्धता-अनु-18 १७ शतके प्रज्ञप्तिः बन्धवर्जनं 'विणिवणय'त्ति विनिवर्तन-विरमणमसंयमस्थानेभ्यः 'विवित्तसयणासणसेवणयत्ति विविक्तानि-ख्याद्य- उद्देशः३ अभयदेवी-2 संसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च तेषां या सेवना सा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीताः 'जोगपञ्च- चलनातया वृत्तिः क्खाणे'त्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यान-निरोधप्रतिज्ञानं योगप्रत्या-18 अदाश्च ॥७२७॥ ख्यानं, 'सरीरपचक्खाणे'त्ति शरीरस्य प्रत्याख्यान-अभिष्वङ्गप्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानं 'कसायपञ्चक्खाणे'त्ति | क्रोधादिप्रत्याख्यानं-तान् न करोमीति प्रतिज्ञानं संभोगपञ्चक्वाणे'त्ति समिति-संकरेण स्वपरलाभमीलनात्मकेन भोगः | सम्भोगः-एकमण्डलीभोक्तकत्वमित्येकोऽर्थः तस्य यत् प्रत्याख्यान-जिनकल्पादिप्रतिपत्त्या परिहारस्तत्तथा, 'उवहिपच-18 क्खाणे'त्ति उपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्यक्त 'खम'त्ति क्षान्तिः 'विरागय'त्ति वीतरागता-रागद्वेषापगमरूपा "भावसच्चेति भावसत्यं-शुद्धान्तरात्मतारूपं पारमार्थिकावितथत्वमित्यर्थः 'जोगसच्चे'त्ति योगा:-मनोवाकायास्तेषां | है सत्य-अवितथत्वं योगसत्यं 'करणसचेत्ति करणे-प्रतिलेखनादौ सत्य-यथोक्तत्वं करणसत्य 'मणसमन्नाहरणयत्ति मनसः18 | समिति-सम्यक् अन्विति-स्वावस्थानुरूपेण आडिति-मर्यादया आगमाभिहितभावाभिव्याप्त्या वा हरणं-सझेपणं मन:समन्बाहरणं तदेव मनःसमन्वाहरणता, एवमितरे अपि, 'कोहविवेगे'त्ति क्रोधविवेका-कोपत्यागः तस्य दुरन्ततादिपरिभा ||2|| ॥७२७|| | वनेनोदयनिरोधः 'वेयणअहियासणय'त्ति क्षुधादिपीडासहनं 'मारणतियअहियासणय'ति कल्याणमित्रबुख्या मार|४||णान्तिकोपसर्गसहनमिति ॥ सप्तदशशते तृतीयः ।। १७-३॥ दीप अनुक्रम [७०४-७०५] अत्र सप्तदशमे शतके तृतीय-उद्देशक: परिसमाप्त: ~363
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy