________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [३, मूलं [१९९-६००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५९९-६००]
ARTHA-
R
विणिवहणया विवित्तसयणासणसेवणया सोइंदियसंवरे जाव फासिदियसंवरे जोगपञ्चक्खाणे सरीरपच-31 क्खाणे कसायपच्चक्खाणे संभोगपञ्चक्खाणे उवहिपञ्चक्खाणे भत्तपरक्खाणे खमा विरागया भावसचे जोगसच्चे करणसचे मणसमण्णाहरणया वयसमन्नाहरणया कायसमन्नाहरणया कोहविचेगे जावमिच्छादसणसल्ल विवेगे णाणसंपन्नया दंसणसं० चरित्तसं० दणअहियासणया मारणंतियअहियासणया एएणं भन्ते ! पया पिज्जवसणफला पण्णत्ता, समणासो! गोयमा! संवेगे निवेगे जाव मारणतियअहियास एए णं सिद्धि । पज्जवसाणकला पं० समणाउसों ।। सेवं भंते !२ जाब विहरति ॥ (सूत्रं ६००)॥१७-३॥ __ 'कईत्यादि, 'चलण'त्ति एजना एव स्फुटतरस्वभावा 'सरीरचलण'त्ति शरीरस्य-औदारिकादेश्चलना-तत्प्रायोग्यपुर
लानां तद्रूपतया परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, 'ओरालियसरीरचलणं चलिंसुत्ति टू औदारिकशरीरचलनां कृतवन्तः ॥ अनन्तरं चलनाधर्मो भेदत उक्तः, अथ संवेगादिधर्मान फलतोऽभिधित्सुरिदमाह'अहे'त्यादि, अथेति परिप्रश्नार्थः 'संवेए'त्ति संवेजन संवेगो-मोक्षाभिलाषः 'निचेए'त्ति निर्वेदः-संसारविरक्तता 'गुरुसाहम्मियसुस्सूसणय'त्ति गुरूणां-दीक्षाद्याचार्याणां साधर्मिकाणां च-सामान्यसाधूनां या शुश्रूषणता-सेवा सा तथा 'आलोयण'त्ति आ-अभिविधिना सकलदोषाणां लोचना-गुरुपुरतः प्रकाशना आलोचना सैवालोचनता 'निंदणयत्ति निन्दनं-आत्मनैवात्मदोषपरिकुत्सनं 'गरहणय'त्ति गईण-परसमक्षमात्मदोषोद्भावनं 'खमावणयत्ति परस्यासन्तोषवतः क्षमोत्पादनं 'विउसमणय'ति व्यवशमनता-परस्मिन् क्रोधान्निवर्तयति सति क्रोधोज्झन, पतच चिन्न दृश्यते, 'सुयसल
दीप अनुक्रम [७०४-७०५]
RER
Irajastaram.org
~362