SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५९५] HOCKEXY दीप अनुक्रम [७००] नो बालपंडिया, एवं जाव चरिंदियाणं । पंचिंदियतिरिक्ख० पुच्छा, गोयमा ! पंचिंदियतिरिक्खजोणिया व्याख्या. प्रज्ञप्तिः चाला नो पंडिया वालपंडियावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहानेरइया (सूत्रं५९५)॥२७ शतके 'अन्न'इत्यादि, 'समणा पंडिया समणोवासया बालपंडिय'त्ति एतत् किल पक्षद्वयं जिनाभिमतमेवानुवादपरत-| अभयदेवी उद्देश:२ | बलरवादी या वृत्तिः२/योक्त्वा द्वितीयपक्षं दूषयन्तस्ते इदं प्रज्ञापयन्ति-'जस्स णं एगपाणाएवि दंडे'इत्यादि, 'जस्स'त्ति येन देहिना 'एक जीवजीवाप्राणिन्यपि एकत्रापि जीवे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु?, दण्डो-वधः 'अणिक्खित्त'त्ति 'अनिक्षिप्त ॥७२।। अनुज्झितोऽप्रत्याख्यातो भवति स एकान्तबाल इति वक्तव्यः स्यात् , एवं च श्रमणोपासका एकान्तबाला एव न बालप- न्यमतं सू ण्डिताः, एकान्तबालव्यपदेशनिवन्धनस्यासर्वप्राणिदण्डत्यागस्य भावादिति परमतं, स्वमतं त्वेकपाणिन्यपि येन दण्डपरि-४५९५.५९६ हारः कृतोऽसौ नैकान्तेन वालः, किं तर्हि !, बालपण्डितो, विरत्यंशसद्भावेन मिश्रत्वात्तस्य, एतदेवाह-'जस्स णमित्यादि। एतदेव बालत्वादि जीवादिषु निरूपयन्नाह-'जीवा ण'मित्यादि, प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां यद्यपि शब्दत एच भेदो नार्थतस्तथाऽपि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः पण्डित्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति ॥3 अन्ययूथिकप्रक्रमादेवेदमाह अन्नउस्थिया णं भंते । एवमाइक्खंति जाव परुति-एवं खल पाणातिवाए मुसावाए जाय मिच्छादसण- || सल्ले वट्टमाणस्स अन्ने जीवे अने जीवाया पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे वहमाणस्स अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए जाव परिणामियाए बद्दमाणस्सद ॥७२॥ ~355
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy