________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१७], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [५९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५९३]
***AC
|| अणुओगदारे छन्नाम तहेव निरवसेसं भाणियच जाव से तं सन्निवाइए भावे ॥ सेवं भंते ! सेवं भंतेत्ति
॥ १७ शतके प्रज्ञप्तिः (सूत्र ५१३) ॥१७-१॥
| उद्देशः१ संभयदेवी-18 कतिविहे णमंते भावे इत्यादि, औदयिकादीनां च स्वरूप प्राग् व्याख्यातमेव, 'एवं एएणं अभिलावेणं जहा। |शरीरादिया वृत्तिः अणुओगदारे इत्यादि, अनेन चेदं सूचित-से किं तं उदइए?,२ अट्ट कम्मपगडीणं उदएणं, से तं उदहए'इत्या- भ्यः क्रिया:
भावाः उ.२ ७२२॥ दीति ॥ सप्तदशशते प्रथमः ॥१७-१॥
धर्माधर्म
स्थित्ततासू प्रथमोदेशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्थास्येदमादिसूत्रम्से नूणं भंते ! संयतविरतपडिहयपचक्खायपावकम्मे धम्मे ठिए अस्संजयअविरयअपडिहयपच्चक्खायपाव-18 कम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते ?, हंता गोयमा ! संजयविरयजाव धम्माधम्मे ठिए, एएसिणं भंते ! धम्मंसि था अहम्मंसि वा धम्माधम्मंसि वा चकिया केइ आसइत्तए वा जाव तुपट्टित्तए चा?, गोयमा ! णो तिणढे समझे, से केणं खाइ अट्टेणं भंते ! एवं बुच्चइ जाव धम्माधम्मे ठिते ?, गोयमा ! संजय
॥७२२॥ विरयजाव पावकम्मे धम्मे ठिते धम्म चेव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए दाअधम्म चेव उवसंपजित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्म उपसंपजित्ताणं विहरति, से|
तेणटेणं जाव ठिए । जीवा ण भंते ! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया, गोयमा ! जीवा ||
CEREMOCRASSACCk
दीप अनुक्रम [६९८]
*XXXS
IIXI
अत्र सप्तदशमे शतके प्रथम-उद्देशक: परिसमाप्त: अत्र सप्तदशमे शतके द्वितीय-उद्देशक: आरब्ध:
~353