SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [५९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५९३] ***AC || अणुओगदारे छन्नाम तहेव निरवसेसं भाणियच जाव से तं सन्निवाइए भावे ॥ सेवं भंते ! सेवं भंतेत्ति ॥ १७ शतके प्रज्ञप्तिः (सूत्र ५१३) ॥१७-१॥ | उद्देशः१ संभयदेवी-18 कतिविहे णमंते भावे इत्यादि, औदयिकादीनां च स्वरूप प्राग् व्याख्यातमेव, 'एवं एएणं अभिलावेणं जहा। |शरीरादिया वृत्तिः अणुओगदारे इत्यादि, अनेन चेदं सूचित-से किं तं उदइए?,२ अट्ट कम्मपगडीणं उदएणं, से तं उदहए'इत्या- भ्यः क्रिया: भावाः उ.२ ७२२॥ दीति ॥ सप्तदशशते प्रथमः ॥१७-१॥ धर्माधर्म स्थित्ततासू प्रथमोदेशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्थास्येदमादिसूत्रम्से नूणं भंते ! संयतविरतपडिहयपचक्खायपावकम्मे धम्मे ठिए अस्संजयअविरयअपडिहयपच्चक्खायपाव-18 कम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते ?, हंता गोयमा ! संजयविरयजाव धम्माधम्मे ठिए, एएसिणं भंते ! धम्मंसि था अहम्मंसि वा धम्माधम्मंसि वा चकिया केइ आसइत्तए वा जाव तुपट्टित्तए चा?, गोयमा ! णो तिणढे समझे, से केणं खाइ अट्टेणं भंते ! एवं बुच्चइ जाव धम्माधम्मे ठिते ?, गोयमा ! संजय ॥७२२॥ विरयजाव पावकम्मे धम्मे ठिते धम्म चेव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए दाअधम्म चेव उवसंपजित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्म उपसंपजित्ताणं विहरति, से| तेणटेणं जाव ठिए । जीवा ण भंते ! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया, गोयमा ! जीवा || CEREMOCRASSACCk दीप अनुक्रम [६९८] *XXXS IIXI अत्र सप्तदशमे शतके प्रथम-उद्देशक: परिसमाप्त: अत्र सप्तदशमे शतके द्वितीय-उद्देशक: आरब्ध: ~353
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy