SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५९२] प०१, गोयमा तिविहे जोए प०, तं०-मणजोए वयजोए कायजोए । जीवे णं भंते ! ओरालियसरीरं निव-13 तेमाणे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, एवं पुढविक्काइएवि | एवं जाव मणुस्से । जीवा णं भंते ! ओरालियसरीरं निबत्तेमाणा कतिकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकिरियाचि, एवं पुढविकाइया एवं जाव मणुस्सा, एवं वेउषियसरीरेणविदो दंडगा नवरं जस्स अस्थि वेउधियं एवं जाव कम्मगसरीरं, एवं सोइंदियं जाव फासिंदियं, एवं मणजोगं चयजोगं कायजोग | जस्स जं अस्थि तं भाणियचं, एए एगत्तपुहुत्तेणं छबीसं दंडगा (सूत्रं ५९२)॥ ___ 'कति णं भंते !' इत्यादि, तत्र 'जीवे णं भंते।' इत्यादौ 'सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए'त्ति यदा औदारिकशरीरं परपरितापाद्यभावेन निर्वयति तदा त्रिक्रियः यदा तु परपरितापं कुर्वस्तन्निवर्तयति तदा चतुष्क्रियः, | यदा तु परमतिपातयंस्तन्निवर्तयति तदा पञ्चक्रिय इति । पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति, एकदाऽपि सर्वविकल्पस-| | भावादिति । 'छचीसं दंडग'त्ति पञ्चशरीराणीन्द्रियाणि च त्रयश्च योगाः एते च मीलिताखयोदश, एते चैकत्वपृथ-17 क्त्वाभ्यां गुणिताः पइविंशतिरिति ॥ अनन्तरं क्रिया उक्तास्ताश्च जीवधा इति जीवधर्माधिकाराजीवधर्मरूपान्8 | भावानभिधातुमाहoil कतिविहे णं भंते ! भावे पण्णसे ?, गोयमा ! छबिहे भावे प०,०-उदइए उबसमिए जाव सन्निवाइए, से किं तं उदइए ?, उदइए भावे दुविहे पणते, तंजहा-उदइए उदयनिप्पन्ने य, एवं एएणं अभिलावेणं जहा दीप अनुक्रम [६९७] ~352
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy