SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५९१] व्याख्या-1 प्रज्ञप्ति अभयदेवीया वृत्ति ॥७२॥ 'पंचहि किरियाहिं पुढे'त्ति तालफलानां तालफलाश्रितजीवानां च पुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकारकोऽसावाद्यानामपीतिकृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तं १, येऽपि च तालफलनिवर्तकजीवास्तेऽपि च । १७ शतके | पञ्चक्रियास्तदन्यजीवान् सङ्घटनादिभिरपद्रावयन्तीतिकृत्वा २, 'अहे 'मित्यादि, अथ पुरुषकृततालफलप्रचलनादेरनन्तरं || उद्देशः१ तत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्भारिकतयेति हश्यं 'पचोवघमाणे'त्ति प्रत्यवपतत्र उदायिभूः | यांस्तत्राकाशादौ प्राणादीन् जीविताद् व्यपरोपयति 'तओ जति तेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः १, उच्यते, चतु तानन्दौ |सू ५२० | क्रियो, बधनिमित्तभावस्थापत्येन तासां चतसृणामेव विवक्षणात् , तदल्पत्वं च यथा पुरुषस्य तालफलमचलनादी साक्षा-18 तालादिनदूधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा ३, एवं तालनिर्वतकजीवा अपि ४, फलनिर्वतकास्तु चालनादा पञ्चक्रिया एव, साक्षात्तेषां वधनिमित्तत्वात् ५, ये चाधोनिपततस्तालफलस्योपग्रहे-उपकारे वर्तन्ते जीवास्तेऽपि पञ्च- क्रिया: क्रियाः, वधे तेषां निमित्तभावस्य बहुतरत्वात् ६, एतेषां च सूत्राणां विशेषतो व्याख्यानं पञ्चमशतोक्तकाण्डक्षेतृपुरुषसू-18| सू ५९१ वादवसेयम् , एतानि च फलद्वारेण षट् क्रियास्थानान्युक्तानि, मूलादिष्वपि पडेव भावनीयानि, 'एवं जाव बीयंति| अनेन कन्दसूत्राणीय स्कन्धत्वक्शालप्रवालपत्रपुष्पफलबीजसूत्राण्यध्येयानीति सूचितम् ॥ क्रियाधिकारादेव शरीरेन्द्रिययो|| गेषु क्रियाप्ररूपणार्थमिदमाह। कति गं भंते सरीरगा पण्णता?, गोयमा ! पंच सरीरमा पन्नत्ता, तंजहा-ओरालियजाबकम्मए । कति ॥७२१॥ |णं भंते ! इंदिया पं० १, गोयमा ! पंच इंदिया पं०, तं०-सोइंदिए जाव फासिदिए । कतिविहे णं भंते ! जोए दीप अनुक्रम [६९६] शरीरं-इन्द्रियं-योगं आदि एवं तस्य भेदा: ~351
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy