________________
आगम
(०५)
प्रत
सूत्रांक
[५८९ ]
दीप
अनुक्रम [६८९
-६९२]
[भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:)
शतक [१६], वर्ग [–], अंतर् शतक [ - ], उद्देशक [११-१४], मूलं [५८९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥७१९॥
दशमेऽवधिरुक्तः, एकादशे त्ववधिमद्विशेष उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् -
दीवकुमाराणं भंते! सबै समाहारा सबै समुस्सासनिस्सासा ?, णो तिणहे समट्टे, एवं जहा पदमसए वितियउद्देशए दीवकुमाराणं वत्तवया तब जाव समाउया समस्सासनिस्सासा । दीवकुमाराणं भंते ! कति लेस्साओ पन्नताओ ?, गोयमा ! चन्तारि लेस्साओ पन्नत्ताओ, तंजहा- कण्हलेस्सा जाव तेउलेस्सा। एएसि णं ४ भंते । दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे २ हिंतो जाव विसेसाहिया वा ?, गोयमा ! | सवत्थोवा दीवकुमारा तेउलेस्सा काउलेस्सा असंखेज्जगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । एएसि णं भंते ! दीवकुमाराणं कण्हलेसाणं जाब तेऊलेस्साण य कयरे २ हिंतो अप्पडिया या महहिया वा ?, गोयमा ! कण्हलेस्सा हिंतो नीललेस्सा महहिया जाव सबमहड्डीया तेउलेस्सा। सेवं भंते! सेवं भंते ! जाव विहरति ॥ उदहिकुमारा णं भंते! सबै समाहारा० एवं चेव, सेवं० ॥ १६-१२ ॥ एवं दिसाकुमारावि ।। १६-१३ ।। एवं धणियकुमाराऽचि, सेवं भंते सेवं भंते! जाव विहरह ॥ १६-१४ ॥ सोलसमं सयं समत्तं ॥ सूत्रं ५८९ ) ।। १६-१४ ।
'दीवे'त्यादि ॥ एवमन्यदप्युद्देशकत्रयं पाठयितव्यमिति ॥ षोडशशतं वृत्तितः परिसमाप्तमिति ॥ सम्यकुश्रुताचारविवर्जितोऽप्यहं यदप्रकोपात्कृतवान् विचारणाम् । अविघ्नमेतां प्रति षोडशं शतं वाग्देवता सा भवताद्वरप्रदा ॥ १ ॥
Education Internation
For Park Use Only
अत्र षोडशमे शतके एकादशात् चतुर्दशः पर्यन्ता उद्देशका: परिसमाप्ताः
तत् परिसमाप्ते षोडशकं उद्देशकः अपि परिसमाप्तः
~347~
१६ शतके उद्देशः १० अवधिः
सू ५८८ उद्देशः ११ द्वीपकुमाराः उ. उ. १२१३-१४ उदधिदिक स्तनिता
सू ५८९
॥७१९ ॥
waryru