SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [९,१०], मूलं [५८७,५८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५८७, राहदाभिषेकसभाऽलङ्कारिकसभाव्यवसायसभादीनां प्रमाणं स्वरूपं च ताबद्वाच्यं यावद्भलिपीठस्य, तञ्च स्थानान्तरादवसेयं |'उववाओ'त्ति उपपातसभायां बलेरुपपातवक्तव्यता वाच्या, सा चैवं-'तेणं कालेणं तेणं समएणं बली वइरोयणिंदे २ -1 णोववन्नमेत्तए समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छई इत्यादि, 'जाव आयरक्ख'त्ति इह यावत्करणादभिषेको है लङ्कारग्रहणं पुस्तकवाचनं सिद्धायत्तनप्रतिमाधर्चन सुधर्मसभागमनं तत्रस्थस्य च तस्य सामानिका अग्रमहिष्यः पर्षदोऽनी काधिपतयः आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यं । एतद्वक्तव्यताप्रतिबद्धसमस्तसूत्रातिदेशायाह-'सर्व तहेव निरष-12 8 सेसं'ति, सर्वधा साम्यपरिहारार्थमाह-'नवर मित्यादि, अयमर्थः-चमरस्य सागरोपमं स्थितिः प्रज्ञप्त्युक्तं बलेस्तु सातिरेक | सागरोपमं स्थितिः प्रज्ञप्तेति वाच्यमिति ।। पोडशशते नवमः ॥१५-९॥ ५८८] दीप अनुक्रम [६८७, ६८८] नवमोदेशके बलेर्वक्तव्यतोक्ता, बलिश्चावधिमानित्यवधेः स्वरूपं दशमे उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्कतिविहे गं भंते ! ओही पन्नत्ते?, गोयमा दुविहा ओही प०, ओहीपदं निरवसेसं भाणियचं ॥सेवं भंते ! सेवं भंते ! जाब विहरति । (सूत्रं ५८८)॥१६-१०॥ 'कइविहे ण'मित्यादि, 'ओहीपर्य'ति प्रज्ञापनायास्त्रयस्त्रिंशत्तमं, तच्चैव-तंजहा-भवपञ्चइया खओवसमिया य, दोण्ह * भवपच्चइया, तंजहा-देवाण य नेरइयाण य, दोण्हं खओवसमिया, तंजहा-माणुस्साणं पंचिंदियतिरिक्खजोणियाण य, इत्यादीति ॥ षोडशशते दशमः ॥१६-१०॥ SAREauratonintenational अत्र षोडशमे शतके नवम-उद्देशक: परिसमाप्त: अत्र षोडशमे शतके दशम-उद्देशक: आरब्ध: एवं परिसमाप्तं ~346
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy