________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [९], मूलं [५८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५८७]
दीप अनुक्रम [६८७]]
व्याख्या-IN परिवर्तिनः प्रासादावतंसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राभिधानोत्पातपर्वतोपरिवर्तिनस्तस्य, तदपि द्वितीयशतादेवा-II प्रज्ञप्तिः | वसेयं, "सिंहासणं सपरिवारं बलिस्स परिवारेणं'ति प्रासादावतंसकमध्यभागे सिंहासनं बलिसत्कं बलिसत्कपरिवार-18 उद्देशार
१६ शतके अभयदेवी- | सिंहासनोपेतं वाच्यमित्यर्थः तदपि द्वितीयशताष्टमोद्देशकविवरणोक्तचमरसिंहासनन्यायेन वाच्यं, केवलं तत्र चमरस्य वलेवक्तव्य या वृत्तिः ।
सामानिकासनानां चतुःषष्टिः सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकासनानां पष्टिःता सू५८७ ७१८॥
कासहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गणानीत्येतावान् विशेषः, "अहो तहेव नवरं रुयगिदप्पभाई'ति यथा|
तिगिच्छिकूटस्य नामान्वर्थाभिधायकं वाक्यं तथाऽस्यापि वाच्यं, केवलं तिगिच्छिकूटान्वर्थप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाप्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तं इह तु रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यं, रुचकेन्द्रस्तु रलविशेष इति, तत्पुनरर्थतः सूत्रमेवमध्येयं-से केणगुणं भंते ! एवं वुच्चइ रुयगिंदे २ उपायपधए !, गोयमा ! रुयगिंदे णं बहूणि उष्पलाणि पजमाई कुमुयाई जाव रुयगिंदवण्णाई रुयगिंदलेसाई रुयगिंदप्पभाई, से तेणद्वेणं रुयगिंदे २ उप्पायपबए'त्ति तिहेव जाव'त्ति यथा चमरचचाव्यतिकरे सूत्रमुक्तमिहापि तथैव वाच्यं, तच्चेद'-'पणपन्नं कोडीओ पन्नासं च |सयसहस्साई पन्नासं च सहस्साई वीइवइत्ता इमं च रयणप्प पुढवि'ति 'पमाणं तहेव'त्ति यथा चमरचञ्चायाः, तच्चेदम्
॥७१८॥ 'एगे जोयणसथसहस्सं आयामषिक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस य सहस्साई दोन्नि य सत्तावीसे जोयणसए | तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्त' 'जाव बलिपेढस्स'त्ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयनप्रासादावतंसकसुधर्मसभाचैत्यभवनोपपातसभा
बले: वक्तव्यता
~345