________________
आगम
(०५)
प्रत
सूत्रांक
[५८७]
दीप
अनुक्रम [६८७]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः)
शतक [१६], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [५८७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अष्टमोदेशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् —
कहिनं भंते ! बलिस्स वइरोयणिंदस्स वइरोयणरन्नो सभा सुहम्मा पन्नता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पवयस्स उत्तरेणं तिरियमसंखेज्जे जहेब चमरस्स जाव वायालीसं जोयणसहस्साई ओगाहिता | एत्थ णं पलिस्स वइरोयदिस्स बह० २ रुयगिंदे नामं उपायपदए पनते सतरस एकवीसे जोपणसए एवं | पमाणं जहेव तिगिच्छिकूडस्स पासायवडेंसगस्सवि तं चैव पमाणं सीहासणं सपरिवारं पलिस्स परियारेण अट्टो तहेव नवरं रुपदिष्पभाई ३ सेसं तं चैव जाव वदिचंचाए रायहाणीए अन्नेसिं च जाव रुपयगिंदस्स णं उप्पायपचयस्स उत्तरेणं छक्कोडिसए तहेब जाव चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं बलिस्स | बहरोपणिंदस्स वइरोयणरन्नो बलिचंचा नाम रायहाणी पद्मत्ता एवं जोयणसय सहस्सं पमाणं तहेब जाव | बलिपेदस्स उवबाओ जाव आयरक्खा सङ्घ तहेब निरवसेसं नवरं सातिरेगं सागरोवमं दिती पत्नत्ता सेसं तं | चेव जाव वली वइरोयणिदे वली २ | सेवं भंते २ जाव विहरति ॥ ( सूत्रं ५८७ ) ॥ १६-९ ॥
'कहि 'मित्यादि, 'जव चमरस्स'त्ति यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्म्मसभास्वरूपाविधायकं सूत्रं तथा चलेरपि वाच्यं तच्च तत एवावसेयम्, 'एवं पमाणं जहेव तिगिच्छिकूडस्स'त्ति यथा चमरसत्कस्य द्वितीय| शताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं एतदपि तत एवावसेयं, 'पासायवडेंसगस्सवि तं चैव पमाणं'सि यत्प्रमाणं चमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोसातपर्वतो
अत्र षोडशमे शतके नवम उद्देशक: आरब्धः
बले वक्तव्यता
For Parts Only
~344~