SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५८७] दीप अनुक्रम [६८७] [भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) शतक [१६], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [५८७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः अष्टमोदेशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् — कहिनं भंते ! बलिस्स वइरोयणिंदस्स वइरोयणरन्नो सभा सुहम्मा पन्नता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पवयस्स उत्तरेणं तिरियमसंखेज्जे जहेब चमरस्स जाव वायालीसं जोयणसहस्साई ओगाहिता | एत्थ णं पलिस्स वइरोयदिस्स बह० २ रुयगिंदे नामं उपायपदए पनते सतरस एकवीसे जोपणसए एवं | पमाणं जहेव तिगिच्छिकूडस्स पासायवडेंसगस्सवि तं चैव पमाणं सीहासणं सपरिवारं पलिस्स परियारेण अट्टो तहेव नवरं रुपदिष्पभाई ३ सेसं तं चैव जाव वदिचंचाए रायहाणीए अन्नेसिं च जाव रुपयगिंदस्स णं उप्पायपचयस्स उत्तरेणं छक्कोडिसए तहेब जाव चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं बलिस्स | बहरोपणिंदस्स वइरोयणरन्नो बलिचंचा नाम रायहाणी पद्मत्ता एवं जोयणसय सहस्सं पमाणं तहेब जाव | बलिपेदस्स उवबाओ जाव आयरक्खा सङ्घ तहेब निरवसेसं नवरं सातिरेगं सागरोवमं दिती पत्नत्ता सेसं तं | चेव जाव वली वइरोयणिदे वली २ | सेवं भंते २ जाव विहरति ॥ ( सूत्रं ५८७ ) ॥ १६-९ ॥ 'कहि 'मित्यादि, 'जव चमरस्स'त्ति यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्म्मसभास्वरूपाविधायकं सूत्रं तथा चलेरपि वाच्यं तच्च तत एवावसेयम्, 'एवं पमाणं जहेव तिगिच्छिकूडस्स'त्ति यथा चमरसत्कस्य द्वितीय| शताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं एतदपि तत एवावसेयं, 'पासायवडेंसगस्सवि तं चैव पमाणं'सि यत्प्रमाणं चमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोसातपर्वतो अत्र षोडशमे शतके नवम उद्देशक: आरब्धः बले वक्तव्यता For Parts Only ~344~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy