SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक -1, उद्देशक [८], मूलं [५८५,५८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५८५-५८६]] चाकुचना दौक्रियाः व्याख्या-1 हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेद्वा प्रसारयेद्वाऽऽदित एवेति ॥ आकुण्टना- २६ शतके प्रज्ञप्तिः दिप्रस्तावादिदमाह उद्देशः८ अभयदेवी- देवे णं भंते । महहिए जाव महेसक्खे लोगते ठिचा पभू अलोगंसि हत्थं वा जाव ऊरूंचा आटावेसए वृष्टौहस्ता. या वृत्तिः२वा पसारेसए वा ?, णो तिणढे समहे, से केणतुणं भंते! एवं बुचइ देवेणं महड्डीए जाव लोगते ठिचा णो पभू .... अलोगसि हत्थं वा जाच पसारेत्तए वा ?, जीवाणं आहारोवचिया पोग्गला घोंदिचिया पोग्गला कलेवरचिया ॥७१७॥ |पोग्गला पोग्गलामेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोए ण नेवस्थि जीवा नेवस्थि सू ५८५ अलोकेऽना |पोग्गला से तेणहे णं जाव पसारेत्तए वा । सेवं भंते ! २त्ति ॥ (सूत्रं ५८६)॥ १६-८॥ कुश्चलादि 'देवे ण'मित्यादि, 'जीवाणं आहारोवचिया पोग्गल'त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता-आहाररूपतयोपचिताः'बोंदिचिया पोग्गल'त्ति अव्यक्तावयवशरीररूपतया चिताः 'कडेवरचिया पोग्गल'त्ति शरीररूपतया चिताः, |उपलक्षणत्वाचास्य उच्छासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्त-जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च | | यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात् , तथा 'पुग्गलामेव पप्प'त्ति पुद्गलानेव 'प्राप्य' आश्रित्य जीवानां च | 18'अजीवाण य' पुद्गलानां च गतिपर्यायो-तिधर्मः 'आहिजइत्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानां गति स्ति,६ ७१७॥ तदभावाचालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुरिति ।। षोडशशतेऽष्टमः ॥ १६-८॥ ४सू ५८६ दीप अनुक्रम [६८५-६८६] अत्र षोडशमे शतके अष्टम-उद्देशक: परिसमाप्त: ~343
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy