SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [५८३-५८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५८३-५८४] त्ति पूर्वपश्चिमदक्षिणोत्तररूपाः 'उवरिमहेडिल्ला जहा रयणप्पभाए हेडिल्ले'त्ति शर्कराप्रभाया उपरितनापसनचरमान्ती || | रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्या, द्वीन्द्रियादिषु पूर्वोक्तयुक्तमध्यमभङ्गरहितं पश्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रय, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयं, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां | स्वद्धासमयस्य तत्राभावेन पर्दू वाच्यमिति भावः । अथ शर्कराप्रभातिदेशेन शेषपृधिवीनां सौधर्मादिदेवलोकानां अबेयक|विमानानां च प्रस्तुतवक्तव्यतामाह-एवं जाव अहेसत्तमाए' इत्यादि, पैवेयकविमानेषु तु यो विशेषस्त दर्शयितुमाह-द 'नवर'मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्तनचरमान्तयोः पञ्चेन्द्रियेषु ले देशानाश्रित्य भङ्गकत्रयं संभवति, अवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद् द्वीन्द्रियादिष्विव पञ्चेन्द्रियेष्वपि | मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति ।। चरमाधिकारादेवेदमपरमाह-'परमाणु'इत्यादि, इदं च गमनसामर्थ्य |परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति ॥ अनन्तरं परमाणोः क्रियाविशेष उक्त इति क्रियाधिकारादिदमाह पुरिसे णं भंते ! घासं वासति नो पासतीति हत्थं वा पायं वा बाहुं वा उर वा आउट्टावेमाणे चा पसारेमाणे वा कतिकिरिए,गोयमा जावं च णं से पुरिसे वासं वासति वासं नो वासतीति हत्थं वा जाव ऊरंवा आउट्टायेति वा पसारेति वा तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे ॥(सूत्र ५८५) 'पुरिसे ण'मित्यादि, 'वासं वासई' वर्षा-मेघो वर्षति नो वा वर्षों वर्षतीति ज्ञापनार्थमिति शेषः, अचक्षुरालोके दीप अनुक्रम [६८३-६८४] ~342
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy