SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८३-५८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ** प्रज्ञप्तिः ते नियम सूत्रांक [५८३ * -५८४] व्या- चरिमन्ते किं जीवा०६?, गोयमा ! नो जीवा' एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् 'जीवदेसावि ५, जे जीवदेसा १६ शतके ते नियमा एगिदियदेसा' सर्वत्र तेषां भावात् 'अहवा एगिदियदेसा य वेइंदियस्स य देसे १ अहवा एगिदियदेसा य बेईदि- उद्देशः८ अभयदेवी-15 यस्स य देसा २ अहवा एगिंदियदेसा य बेइंदियाण य देसा ३, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयः,ते चैकेन्द्रियापेक्षयाऽतिस्तो- लोकमहत्ता या वृत्तिः कास्ततश्च तदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्यादेशा वेति, एवं श्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु, तथा 'जे जीवप्पएसा । चरमान्ता दो जीवजी ते नियमा पगिदियपएसा अहवा एगिदियपएसावि बेइंदियस्स पएसा १ अहवा एगिदियपएसा बेईदियाण य पएसा २४ ॥७१६॥ वदेशादि एवं त्रीन्द्रियादिष्यप्यनीन्द्रियान्तेषु, तथा 'जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूविअजीवा य अरु विअजीवा य, जे रूविअजीवा ते चउबिहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला, जे अरूवी अजीचा ते सत्तविहा पन्नत्ता, तंजहा-नो धम्मथिकाए धम्मस्थिकास्स देसे धम्मस्थिकायस्स पएसा एवमधम्मस्थिकायस्सवि आगासस्थिकायस्सपि अद्धासमए'त्ति अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्तिनि रक्षप्रभोपरितनचरिमान्तेऽस्त्येवेति, 'हेट्ठिले चरिभंते' इति यथाऽधश्चरमान्तो लोकस्योक्तः एवं रत्नप्रभापृथिव्या अप्यसाविति स चानन्तरोक्त एव, विशेषस्त्वयं-लोकाधस्तनचरमान्ते द्वीन्द्रियादीनां देशभङ्गकत्रयं मध्यमरहितमुक्तं इह तु रखप्रभाऽधस्तनचरमान्ते पञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणां तु द्वीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां गमागमद्वारेण देशो देशाश्च संभवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमेवास्ति, द्वीन्द्रियाणां तु रक्षप्रभाऽधस्तनचरिमान्ते मारणान्तिकसमुद्घातेन गतानामेव तत्र देश एव संभवति न देशाः तस्यैकातररूपत्वेन देशानेकत्याहेतुत्वादिति तेषां तत्तत्र मध्यमरहितमेवेति, अत एवाह-'नवरं देसे' इत्यादि, 'चत्तारिचरमांत' दीप अनुक्रम [६८३-६८४] ANT७१६॥ ...अत्र मूल-संपादने एका स्खलना दृश्यते-सूत्रक्रमांकने सू.५८३-५८४ स्थाने सू.५८३ मुद्रितं ~341
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy