SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [५८३-५८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: + प्रत सूत्रांक [५८३-५८४] एगिदियपएसा य अणिदियप्पएसा य इंदियस्सप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यो,द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात् , तदसम्भवच लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ग्यातानामेव तेषां भावादिति, 'अजीवा जहा वसमसए तमाएं त्ति अजीवानाश्रित्य यथा दशमशते 'तमाए'त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितन चरमान्तमाश्रित्य वाच्यं, तन्वं-जे अजीवा ते दुविहा पण्णत्ता, तंजहा-रूवीअजीवा य अरूविअजीवा य, जे रूविअजीवा ४ ते चउबिहा पण्णत्ता, तंजहा-खंधां ४, जे अरूविअजीवा ते छबिहा पण्णचा, तंजहा-नो धम्मत्थिकाए धम्मत्धिकायस्स दादेसे धम्मस्थिकायस्सप्पएसा' एवमधम्माकाशास्तिकाययोरपीति ॥ 'लोगस्स भंते ! हिडिल्ले इत्यादि, इह पूर्वचरमान्तयाबदङ्गाः कार्याः, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् 'अहवा एगिदियदेसा य इंदियस्स य देसा' इत्येवंरूपो मध्यमभङ्गकोऽत्र वर्जनीयः, उपरितनचरिमान्तप्रकरणोक्तयुक्तेस्तस्यासम्भवाद्, अत एवाह-एवं मझिल्लविरहिओ'त्ति, | देशभरका दर्शिताः अथ प्रदेशभङ्गकदर्शनायाह-'पएसा आइल्लविरहिया सधेसि जहा पुरच्छिमिल्ले चरिमंते'त्ति, प्रदेशचिन्तायामाद्यभङ्गकरहिताः प्रदेशा चाच्या इत्यर्थः आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दोपेतः स च प्रदेशानामधश्चरमान्तेऽपि बहुत्वान्न संभवति संभवति च 'अहवा एगिदियपएसा य येइंदियस्स पएसा अहवा एगिदियप्पएसा य वेइंदियाण य |पएसा'इत्येतद्वयं, 'सबेर्सि'ति द्वीन्द्रियादीनामनिन्द्रियान्तानाम् 'अजीवेत्यादि व्यक्तमेव ॥ चरमान्ताधिकारादेवेदमाह इमीसे णमित्यादि ।। 'उवरिल्ले जहा दसमसए विमला दिसा तहेव निरवसेस'ति दशमशते यथा विमला दिगुक्ता तथैव || रक्षपभोपरितनचरमान्सो वाच्यो निरवशेष यथा भवतीति, स चैवम्-'इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिले। दीप अनुक्रम [६८३-६८४] -- ~340
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy