SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८३-५८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५८३-५८४] |श्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं, तच्चेदम्-'अहवा एगिदियदेसा य बे इंदियस्स य देसा अहवा एगिदियदेसा य|| प्रज्ञप्तिः बेइंदियाण य देसा अहवा एगिंदियदेसा य तेइंदियस्स य देसे' इत्यादि, यः पुनरिह विशेषस्तदर्शनायाह-'नवरं उद्देशः८ अभयदेवी-3 अर्णिदियाण'मित्यादि, अनिन्द्रियसम्बन्धिनि देशविषये भङ्गकत्रये 'अहवा एगिदियदेसा य अणिदियस्स देसे' इत्येवं लोकमहत्ता या वृत्तिः रूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य दो जीवजी पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दश- वदेशादि विधेष्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तबिधा अरूपिण उक्ताः लोकस्य पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षविधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत्र एवं सद्भावात् , अत एवाह-'जे अरूवी अजीवा ते छबिहा अद्धासमयो नत्यि'त्ति, 'उवरिले चरिमंते'त्ति, अनेन सिद्धोपलक्षित उपरितनचरिमान्तो विवक्षितस्तत्र चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह-'जे जीवे'त्यादि, इहायमेको द्विकसंयोगः, त्रिकसंयोगेषु च द्वौ द्वी कार्यो, तेषु हि मध्यमभङ्गः 'अहवा एगिदियदेसा य अणिंदियदेसा य बेइंदियस्स य देसा' इत्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद, यतो द्वीन्द्रियस्योपरितनचरिमान्ते मारणान्तिकसमधातेन गतस्यापि देश एव तत्र संभवति। ठन पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः, उपरितनचरिमान्तस्यैकमतररूपतया लोक-|| ॥७१५॥ दन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत एवाह-एवं मज्झिल्लविरहिओ'चि त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमा-3 |न्तापेक्षया जीवप्रदेशप्ररूपणायामेवं 'आइल्लविरहिओ'त्ति वदुक्तं तस्यायमर्थः-इह पूर्वोक्त भङ्गकत्रये प्रदेशापेक्षया 'अहवा दीप अनुक्रम [६८३ -६८४]] ...अत्र मूल-संपादने एका स्खलना दृश्यते-सूत्रक्रमांकने सू.५८३-५८४ स्थाने सू.५८३ मुद्रितं ~339~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy