________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [५८३-५८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५८३-५८४]
महेद्विाल्ला जहारपणप्पभाए हेडिल्ले । एवं जाव अहे सत्तमाए, एवं सोहम्मस्सवि जाव अयस्स गेविजविमाणाणं एवं चेव, नवरं उपरिमहडिल्लेसु चरमंतेसु देसेसु पंचिंदियाणवि मज्झिल्लविरहिओ चेव एवं जहागेचेज | विमाणा तहा अणुत्तरविमाणावि ईसिपम्भारावि ॥ (मूत्रं५८३) परमाणुपोग्गले णं भंते ! लोगस्स पुरच्छिमि-IN लाओ चरिमंताओ पञ्चच्छिमिल्लं चरिमंतं एगसमएणं गच्छति पञ्चच्छिमिल्लाओ चरिमंताओ पुरच्छिमिल्लं चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं० उत्तरिल्लाओ० दाहिणिलं. उबरिल्लाओ चरमंताओ हेडिल्लं चरिमंतं एवं जाव गच्छति हेडिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगसमएणं गच्छति?, हंता गोयमा ! परमाणुपोग्गले णं लोगस्स पुरच्छिमिलं तं चेव जाच उवरिल्लं चरिमंतं गच्छति (सूत्रं ५८४) oil 'किंमहालए 'मित्यादि, 'चरमंते'प्ति चरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत
आह-भोजीवेत्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्त 'जीवदेसावीत्यादि, 'अजीवावि'ति पुद्गलस्कन्धाः 'अजीचदेसावित्ति धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि ॥ अथ जीवादिदेशादिषु विशेषमाह-'जे जीवेत्यादि, ये जीवदेशास्ते पृथिव्यायेकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, 'अहव'त्ति प्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्बहवस्तत्र तदेशा भवन्ति, द्वीन्द्रियस्य च कादा-I& चित्कत्वात्कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एके-4 |न्द्रियत्पित्सुारणान्तिकसमुद्घातं गतस्तमाश्रित्यायं विकल्प इति । 'एवं जहे'त्यादि, यथा दशमशते आग्नेयीं दिशमा
Isil
दीप अनुक्रम [६८३
-६८४]]
~338~