SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५९०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५९०] AGRA दीप अनुक्रम [६९३-६९५] व्याख्यातं षोडशं शतं अथ क्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय गाथानमो सुयदेवयाए भगवईए ॥ कुंजर १ संजय २ सेलेसि ३ किरिय ४ ईसाण ५ पुढवि ६-७ दग ८-९ वाऊ १०-११ । एगिदिय १२ नाग १३ सुचन्न १४ विजु १५ वायु १६ ऽग्गि १७ सत्तरसे ॥१॥रायगिहे जाव | एवं वयासी-उदायी णं भंते! हस्थिराया कओहिंतो अणंतरं उपद्वित्ता उदायिह स्थिरायत्ताए उववन्नो गोयमा ! असुरकुमारेहितो देवेहितो अणंतरं उघहित्ता उदायिहस्थिरायत्ताए उववन्ने, उदायी णं भंते ! हत्थिराया कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उवधजिहिति ?, गोयमा ! इमी सेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयंसि निरयावासंसि नेरइयत्ताए उववजिहिति, से णं भंते ! तओहितो अणंतरं उद्यद्वित्ता 31 कहिं ग कहि उ०१, गोयमा ! महाविदेहे वासे सिज्झिहि ति जाव अंतं काहिति ॥ भूयाणंदे ण भंतेहत्थिराया कओहितो अणंतरं उचहित्ता भूयाणंदे हस्थिरायत्ताए एवं जहेव उदायी जाच अंतं काहिति ॥ (मन्त्र ५९०) 1 'कुंजरेत्यादि, तत्र 'कुंजर'त्ति श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजस्तत्प्रमुखार्थाभिधायकत्वात् | कुञ्जर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र १,'संजय'त्ति संयताद्यर्थप्रतिपादको द्वितीयः २ 'सेलेसित्ति शैलेश्यादिवक्त व्यतार्थस्तृतीयः ३ 'किरिय'त्ति क्रियाद्यर्थाभिधायकश्चतुर्थः ४ 'ईसाण'त्ति ईशानेन्द्रवक्तव्यतार्थः पञ्चमः ५ 'पुढधि'त्ति 15 पृथिव्यर्थः पष्ठः ६ सप्तमश्च ७ 'दग'त्ति अकायार्थोऽष्टमो नवमश्च ९ 'वा'चि वायुकायार्थों दशम एकादशश्च ११] एगिदिय'त्ति एकेन्द्रियस्वरूपार्थो द्वादशः १२ 'णाग'त्ति नागकुमारवक्तव्यतार्थस्त्रयोदशः १३ 'सुवन'त्ति सुवर्णकुमा weredturary.com ~348~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy