________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [५८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५८२]
ASCASSES
सणअणागारपासणया इत्यादि, अस्य चायमर्थः-पासणय'त्ति पश्यतो भावः पश्यत्ता-बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोस्तुल्ये साकारानाकारभेदत्वे का प्रतिविशेषः १, उच्यते, यत्र त्रैकालिकोऽववोधोऽस्ति तत्र पश्यत्ता यत्र पुनर्वतमानकालकालिकश्च तत्रोपयोग इत्य यं विशेषः, अत एव मतिज्ञानं मत्यज्ञानं च साकारपश्यत्तायां नोक्तं, तस्योत्पन्नाविनष्टाग्राहकत्वेन साम्पतकालविषयत्वात् , अथ कस्मादनाकारपश्यत्तायां चक्षुर्दर्शनमधीतं न शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर प्रेक्षणे' इति वचनात् , प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति न शेषाणां, चक्षुरिन्द्रियोपयोगस्य । शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात् , यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात् , तदेवं चक्षुर्दर्शनखैव पश्यत्ता नेतरस्पेति, अयं चार्थः प्रज्ञापनातो विशेषेणावगम्य इति ॥ पोडशशते सप्तमः ॥ १६-७॥
दीप अनुक्रम [६८२]
सप्तमे उपयोग उक्ता, स च लोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधीयते, तस्य चेदमादिसूत्रम्किंमहालए णं भंते ! लोए पन्नत्ते?, गोयमा ! महतिमहालए जहा बारसमसए तहेव जाप असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं, लोयरस णं भंते ! पुरच्छिमिल्ले चरिमंते किं जीवा जीवदेसा जीवपएसा अजीचा अजीवदेसा अजीवपएसा ?, गोयमा ! नो जीवा जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावि ॥ जे जीवदेसा ते नियमं एगिदियदेसा य अहवा एगिदियदेसा य बेइंदियस्स य देसे एवं जहा दसमसए अग्गेयीदिसा तहेव नवरं देसेसु अणिदियाणं आइल्लविरहिओ।जे अरूवी अजीवा ते
REaratalilarana
अत्र षोडशमे शतके सप्तम-उद्देशक: परिसमाप्त: अत्र षोडशमे शतके अष्टम-उद्देशक: आरब्ध:
~336~