________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [५८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५८२]
दीप अनुक्रम [६८२]
व्याख्या
षष्ठोद्देशकान्ते गन्धपुलला वान्तीत्युक्तं, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते हैं. १६ शतके प्रज्ञप्तिः इत्येवंसम्बद्धस्यास्वेदमादिसूत्रम्
| उद्देशः अभयदेवी
| कतिविहे णं भंते । उपओगे पन्नत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा अवयोगपदं पन्नवणाए तहेव माणसहगया वृत्तिः
निरवसेसं भाणियचं, पासणयापदंच निरवसेसं नेयम् । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ५८२)॥१६-७॥ तपुद्गल ॥७१२॥ il _ 'काविहे ण'मित्यादि, 'एवं जहे'त्यादि, उपयोगपदं प्रज्ञापनायामेकोनत्रिंशत्सम, तच्चैव-तंजहा-सागारोवओगे य
18|| सू ५८१ ४ अणागारोवओगे य । सागारोवओगे णं भंते ! कतिविहे पणत्ते, गोयमा ! अदुविहे पणत्ते, तंजहा-आभिणिबोहिय-18 उपयोग
उद्देशः णाणसागारोवओगे मुयणाणसागारोवओगे एवं ओहिणाण. मणपळवनाण. केवलनाण. मतिअन्नाणसागारोवओगे पश्यत्ते
सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे । अणागारोवओगे णं भंते ! कतिविहे पण्णचे, गोयमा ! चउबिहे सू ५८२ 8 पण्णते, तंजहा-चक्खुदंसणअणागारोवओगे अचक्खुदंसणआणागारोवओगे ओहिंदसणणागारोवओगे केवलदंसणअटणागारोवओगे'इत्यादि, एतच्च व्यक्तमेव, 'पासणयापयं च णेयई ति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञा-1
पनायां त्रिंशत्तम, तचैवं-'कतिषिहा णं भंते ! पासणया पण्णता ?, गोयमा ! दुविहा पासणया पण्णता, तंजहा-सागा-|| दरपासणया अणागारपासणया, सागारपासणया णं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! छविहा प०, तं०-सुथणाणसागार-1
॥७१२॥ पासणया एवं ओहिनाण. मणनाण केवलनाण सुयअन्नाण. विभंगनाणसागारपासणया, अणागारपासणया णं भंते !! कतिविहा प०१, गोयमा ! तिविहा पण्णत्ता, तंजहा-चक्खुदसणअणागारपासणया ओहिदसणअणागारपासणया केवलदं
अत्र षोडशमे शतके सप्तम-उद्देशक: आरब्ध:
~335.