SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [५८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५८२] दीप अनुक्रम [६८२] व्याख्या षष्ठोद्देशकान्ते गन्धपुलला वान्तीत्युक्तं, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते हैं. १६ शतके प्रज्ञप्तिः इत्येवंसम्बद्धस्यास्वेदमादिसूत्रम् | उद्देशः अभयदेवी | कतिविहे णं भंते । उपओगे पन्नत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा अवयोगपदं पन्नवणाए तहेव माणसहगया वृत्तिः निरवसेसं भाणियचं, पासणयापदंच निरवसेसं नेयम् । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ५८२)॥१६-७॥ तपुद्गल ॥७१२॥ il _ 'काविहे ण'मित्यादि, 'एवं जहे'त्यादि, उपयोगपदं प्रज्ञापनायामेकोनत्रिंशत्सम, तच्चैव-तंजहा-सागारोवओगे य 18|| सू ५८१ ४ अणागारोवओगे य । सागारोवओगे णं भंते ! कतिविहे पणत्ते, गोयमा ! अदुविहे पणत्ते, तंजहा-आभिणिबोहिय-18 उपयोग उद्देशः णाणसागारोवओगे मुयणाणसागारोवओगे एवं ओहिणाण. मणपळवनाण. केवलनाण. मतिअन्नाणसागारोवओगे पश्यत्ते सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे । अणागारोवओगे णं भंते ! कतिविहे पण्णचे, गोयमा ! चउबिहे सू ५८२ 8 पण्णते, तंजहा-चक्खुदंसणअणागारोवओगे अचक्खुदंसणआणागारोवओगे ओहिंदसणणागारोवओगे केवलदंसणअटणागारोवओगे'इत्यादि, एतच्च व्यक्तमेव, 'पासणयापयं च णेयई ति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञा-1 पनायां त्रिंशत्तम, तचैवं-'कतिषिहा णं भंते ! पासणया पण्णता ?, गोयमा ! दुविहा पासणया पण्णता, तंजहा-सागा-|| दरपासणया अणागारपासणया, सागारपासणया णं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! छविहा प०, तं०-सुथणाणसागार-1 ॥७१२॥ पासणया एवं ओहिनाण. मणनाण केवलनाण सुयअन्नाण. विभंगनाणसागारपासणया, अणागारपासणया णं भंते !! कतिविहा प०१, गोयमा ! तिविहा पण्णत्ता, तंजहा-चक्खुदसणअणागारपासणया ओहिदसणअणागारपासणया केवलदं अत्र षोडशमे शतके सप्तम-उद्देशक: आरब्ध: ~335.
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy