________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६,], मूलं [५८०,५८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[५८०,
५८१]
1564585415645645645CRX
नित्यर्थः 'जहा तेयनिसम्पत्ति यथा गोशालके, अनेन चेदं सूचित-पत्तरासीति वा तयारासीति वा भुसरासीति वा |तुसरासीति का गोमयरासीति वत्ति 'सुरावियडकुंभ'ति सुरारूपं यद् विकटं-जलं तस्य कुम्भो यः स तथा 'सोवीरग|वियडकुंभं वत्ति इह सौवीरके-कालिकमिति ॥ अनन्तरं स्वमा उक्तास्ते चाचक्षुर्विषया इत्यचक्षुर्विषयितासाधम्र्येण गन्धपुद्गलवक्तव्यतामभिधातुमाह- अह भंते ! कोहपुडाण वा जाव केयतीपुडाण वा अणुवायंसि उभिजमाणाण वा जाव ठाणाओ वा ठाणं संकामिजमाणाणं किं कोट्टे वाति जाव केयई वाइ, गोयमा ! नो कोटे वांति जाव नो केयई वाती घाणसहगया पोग्गला वाति । सेवं भंते २ति (सूत्रं ५८१)॥१६-६॥ | 'आहे'त्यादि, 'कोहपुडाण वत्ति कोठे यः पच्यते वाससमुदायः स कोष्ठ एव तस्य पुटा:-पुटिकाः कोष्ठपटास्तेषां, यावत्करणादिदं रश्य- पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वेत्यादि, तत्र पत्राणि-तमालपत्राणि 'चोय'त्ति त्वक् तगरं च-गन्धद्रव्यविशेष: 'अणुवायंसि' अनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः 'उन्भिजमाणाण 'त्ति प्रावल्येनोई वा दीर्यमाणानाम् , इह यावत्करणादिदं दृश्य-'निम्भिजमाणाण वा' प्रावल्याभावेदानाधो वा दीर्यमाणानाम् 'उकिरिज्जमाणाण वा विकिरिजमाणाण वा इत्यादि प्रतीतार्थाश्चैते शब्दाः, 'किं कोढे वाइ'त्ति
कोष्ठो-वाससमुदाको वाति-दूरादागच्छति, आगत्य घ्राणग्राह्यो भवतीति भावः, 'घाणसहगय'त्ति प्रायत इति प्राणो-न्धो | गन्धोपलम्भक्रिया वा तेन सह गता।-प्रवृत्ता ये पुनलास्ते प्राणसहगताः गग्धगुणोपेता इत्यर्थः ॥ षोडशशते षष्ठः ॥१५-६॥
दीप अनुक्रम [६८०,
६८१]
अत्र षोडशमे शतके षष्ठं-उद्देशक: परिसमाप्त:
~3344