SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [६], मूलं [५८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ** प्रत सूत्रांक [५८० दीप अनुक्रम [६८०] व्याख्या उप्पाडेर उपाडितमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाच अंतं करेह । इत्थी वा पुरिसे ||१६ शतके प्रज्ञप्तिः॥४॥वा सुविणंते एगं महं सुराषियकुंभ वा सोवीरवियडकुंभं वा तेल्लभं या वसाकुंभं वा पासमाणे पासति उदेशः ६ अभयदेवी- भिंदमाणे भिंदति भिन्नमिति अप्पाणं मन्नति तक्खणामेव बुजाति दोच्चेणं भव० जाव अंतं करेति । इत्थी वा सिद्धिदार या वृत्तिः२ पुरिसे वा सुविणते एग महं पउमसरं कुसुमियं पासमाणे पासति ओगाहमाणे ओगाहति ओगाढमिति स्वप्नाः अप्पाणं मन्नति तक्खणामेव तेणेव जाव अंतं करेति । इत्थी वा जाव मुविणंते एगं महं सागरं उम्मीवीयी-18 सू५८० ॥७१२॥ जाब कलियं पासमाणे पासति तरमाणे तरति तिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा जाव सुविणते एगं महं भवणं सबरयणामयं पासमाणे पासति [दुरूहमाणे दुरूहति दुरूडमिति०] | अणुप्पविसमाणे अणुप्पविसति अणुप्पविट्ठमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं 8 करेति । इत्थी वा पुरिसे या सुविणते एग महं विमाणं सबरयणामयं पासमाणे पासह दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेंति ॥ (सूत्रं ५८०)॥ । 'सुविणतेत्ति 'स्वमान्ते' स्वमस्य विभागे अवसाने वा 'गयपति वा' इह यावत्करणादिदं श्य-'नरपति वा एवं |किन्नरकिंपुरिसमहोरगगंधष'त्ति 'पासमाणे पासइति पश्यन् पश्यत्तागुणयुक्तः सन् 'पश्यति' अवलोकयति, 'दामिणि'न्ति R७१२॥ गयादीनां बन्धनविशेषभूतां रजु 'दुहओत्ति द्वयोरपि पार्श्वयोरित्यर्थः 'संवेल्लेमाणे'त्ति संपेलयन् संवर्तयन् 'संवेल्लिय|मिति अप्पाणं माइति संवेल्लितान्तामित्यात्मना मन्यते विभक्तिपरिणामादिति 'उग्गोवेमाणे'सि उद्गोपयन् विमोहय **TAARNAAAAAA HAMARIES स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~333
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy