________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [६], मूलं [५८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५८०]
दीप अनुक्रम [६८०]
दापासति संवेल्लेमाणे संवेल्लेह संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं वुज्झति तेणेव भवग्गहणेणंडू
जाव अंतं करेति । इत्थी वा पुरिसे वा एगं महं रज्जु पाईणपडिणायतं दुहओ लोगंते पुढे पासमाणे पासति से छिंदमाणे छिंदति छिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते द एगं महं किण्हसुत्तगं वा जाव सुकिल्लसुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति
अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते एगं महं अयरासिं वा तंब
रासिं तउयरासिंवा सीसगरासि वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूदमिति अप्पाणं मन्नति तक्खद्राणामेव बुज्मति दोघे भवग्गहणे सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे पा सुविणते एगं महं हिरन्न-
रार्सि वा सुवन्नरासिं वा रयणरासिं वा वहररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति
अप्पाणं मन्नति तक्वणामेव बुज्झति तेणेव भवग्गहणेणं सिझति जाव अंतं करेति । इत्थी वा पुरिसे वा द्र सुविणते एगं महं तणरासिं था जहा तेयनिसग्गे जाव अवकररासि वा पासमाणे पासति विक्खिरमाणे विक्खिरइ विकिपणमिति अप्पाणं मन्नति तक्खणामेब बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा
सुविणंते एग महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभं वा वल्लीमूलधंभं वा पासमाणे पासइ उम्मूलेट्रमाणे उम्मूलेइ उम्मूलितमिति अप्पाणं मन्नइ तक्खणामेव बुज्झति तेणेव जाब अंतं करेति । इत्थी वा पुरिसे
वा सुविणते एग महं खीरकुंभ वा दधिकुंभं वा घयकुंभ वा मधुकुंभ वा पासमाणे पासति उप्पामाणे
स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं
~332