SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७७५७९] कारः व्याख्या-18र्थानां मोहनीयादिभिः स्वप्मफलविषयभूतैः सह साधर्म्य स्वयमभ्यूह्यं, 'पुंसकोइलगं'ति पुंस्कोकिलं-कोकिलपुरुषमित्यर्थः, १६ शतके मज्ञप्तिः 'दामदुर्गति मालाद्वयम् 'उम्मीवीइसहस्सकलिय'ति इहोर्मयो-महाकल्लोलाः वीचयस्तु इस्वाः, अथवोमीणां वीचयो- 8 उद्देशः ६ वाला विविक्तव्यानि तत्सहस्रकलितं, 'हरिवेरुलियवण्णाभेणं ति हरिच-तन्नील वैडूर्यवर्णाभं चेति समासस्तेन 'आवेर्दियं तिट। या वृत्तिः२ अभिविधिना वेष्टितं सर्वत इत्यर्थः 'परिवेढियंति पुनः पुनरित्यर्थः 'उवरित्ति उपरि गणिपिडगं'ति गणीनां-अर्थपरि॥७११॥ लिच्छेदानां पिटकमिव पिटक-आश्रयो गणिपिटकं गणिनो वा-आचार्यस्य पिटकमिव-सर्वस्वभाजनमिव गणिपिटकम् 'आघ-18 वेईत्ति आख्यापयति सामान्यविशेषरूपतः 'पन्नवेति ति सामान्यतः 'परूवेईत्ति प्रतिसूत्रमर्थकथनेन 'सेइति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन 'निदसेइ'त्ति कश्चिदगृहृतोऽनुकम्पया निश्चयेन पुनः पुनर्दर्शयति 'उवदंसेइ'त्ति || सकलनययुक्तिभिरिति, 'चाउचण्णाइन्नेत्ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः 'चउबिहे देवे|| पन्नवेइ'त्ति प्रज्ञापयति-प्रतिबोधयति शिष्यीकरोतीत्यर्थः, 'अणंतेति विषयानन्तत्वात् 'अणुत्तरे'त्ति सर्वप्रधानत्वात्, ४ यावत्करणादिदं दृश्य-निवाघाएकटकुख्यादिनाऽप्रतिहतत्वात् 'निरावरणे' क्षायिकत्वात् 'कसिणे सकलार्थप्राहक| स्वात् 'पडिपुन्ने' अंशेनापि स्वकीयेनान्यूनत्वादिति । हस्थी वा पुरिसे वा सुविणते एगं महं हयपति वा गयपति वा जाव वसभपति वा पासमाणे पासति | || दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव वुज्झति तेणेव भवग्गहणेणं सिज्मति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणि पाईणपडिणायतं दुहओ समुद्दे पुढे पासमाणे दीप अनुक्रम [६७७ -६७९] | स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकाराः, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~331
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy