________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
SAS
प्रत सूत्रांक [५७७
५७९]
E
18च पश्यत्यात्मानमश्वारूढमिति, 'अश्वत्तदसणे'सि अव्य-अस्पष्टं दर्शन-अनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः ॥४ | स्वमाधिकारादेवेदमभिधातुमाह-'मुत्ते ण'मित्यादि, 'सुत्तजागरे'त्ति नातिमुप्तो नातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च
द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वमव्यतिकरो निद्रापेक्ष उक्तः, अथ विरत्य|पेक्षया जीवादीनां पञ्चविंशतेः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह-'जीवा ण'मित्यादि, तत्र 'सुत्त'त्ति सर्वविरतिरूप-18 नैश्चयिकप्रबोधभावात् 'जागर'त्ति सर्वविरतिरूपप्रवरजागरणसद्भावात् 'सुत्तजागर'त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति ।। पूर्व स्वप्नद्रष्टार उक्ताः, अथ स्वमस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह-संबुडे ण'मित्यादि, 'संवृतः | निरुद्धाश्रवद्वारः सर्यविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु || | जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु तथाविधबोधोपेतसर्वधिरत्यपेक्षयेति, 'संबुडे णं सुविण पासइ अहा-1 *तचं पासहत्ति सत्यमित्यर्थः, संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनुग्रहयुक्तत्वाञ्च ||2
सत्यं स्वमं पश्यतीति ॥ अनन्तरं संवृतादिः स्वमं पश्यतीत्युक्तमथ संवृतत्वायेव जीवादिषु दर्शयन्नाह-'जीवा गमिदत्यादि ॥ स्वमाधिकारादेवेदमाह-कह ण'मित्यादि, 'यायालीसं सुविण'त्ति विशिष्टफलसूचकस्वमापेक्षया द्विचत्वारिं| शदन्यथाऽसयेयास्ते संभवन्तीति, 'महासुविण'त्ति महत्तमफलसूचकाः 'बावत्सरि'त्ति एतेषामेव मीलनात् । 'अंतिम
राइयंसित्ति रात्रेरन्तिमे भागे 'घोररूवदित्तधर ति घोरं यद्रूपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं 'ताल६ पिसाय'ति तालो-वृक्षविशेषः स च स्वभावादीभवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम् , एषां च पिशाचाद्य
दीप अनुक्रम
ARCH
[६७७
-६७९]
| स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं
~330