SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७७५७९] व्याख्या- भंते ! महासुविणा पण्णत्ता, गोयमा! तीसं महासुविणा पण्णत्ता, कति णं भंते ! सबसुविणा पण्णता, १६ शतके प्रज्ञप्तिः गोयमा! बावत्तरि सबसुविणा पण्णता । तित्थयरमायरो णं भंते ! तिस्थगरंसि गन्भं वक्कममाणंसि कति | उद्देशः६ अभयदेवी-3 महासुविणे पासित्ताणं पडिबुझंति ?, गोयमा ! तित्थयरमायरो णं तित्थयरंसि गन्भं वक्कममाणंसि एएसि 10 सुप्तादितीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिबुझंति, तं०-गयउसभसीहअभिसेयजावदा श्यस्वमभे सू५७७ ॥७०९॥ सिहि च । चक्कवहिमायरो गं भंते ! चक्कर्टिसि गम्भं वक्कममाणंसि कति महासुमिणे पासित्ता णंद्र संवृतादी पडिबुझंति ?, गोयमा!चक्कवधिमायरो चकवहिसिजाव चकममाणंसि एएसिं तीसाए महामुक एवं जहा ति- नां सत्यस्व. दत्थगरमायरो जाव सिहिं च । वासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो जाव चकममाणंसि प्रतादि७२ एएसिं चोहसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबु०। बलदेवमायरो वा णं पुच्छा, स्वप्नाश्च सू गोयमा ! बलदेवमायरो जाव एएसिं चोदसण्हं महासुविणाणं अन्नघरे चत्तारि महामुविणे पासित्ता गं | ५७८ वीरतैपडि० । मंडलियमायरो णं भंते ! पुच्छा०, गोयमा ! मंडलियमायरो जाव एएर्सि चोइसणहं महासु० दृष्टाः१०स्व अन्नयरं एगं महं सुविणं जाव पडिबुल ( सूत्रं ५७८) ॥ समणे भ० महावीरे छमत्थकालियाए अंतिमरा माः सू५७९ इयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे,तं०-एगं च णं महं घोररूवदित्तधरं तालपिसार्य सुविणे ७०९॥ पराजियं पासित्ताणं पडिबुद्धे १ एगं च णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासि०२ एगं च णं महं | चित्तविचित्तपक्खगं पुंसकोइलग सुविणे पासित्ता णं पडिबुद्धे ३ एगं च णं महं दामदुर्ग सबरयणामयं सुविणे दीप अनुक्रम [६७७ -६७९] | स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकाराः, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~327
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy