________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५७७५७९]
व्याख्या- भंते ! महासुविणा पण्णत्ता, गोयमा! तीसं महासुविणा पण्णत्ता, कति णं भंते ! सबसुविणा पण्णता,
१६ शतके प्रज्ञप्तिः गोयमा! बावत्तरि सबसुविणा पण्णता । तित्थयरमायरो णं भंते ! तिस्थगरंसि गन्भं वक्कममाणंसि कति
| उद्देशः६ अभयदेवी-3 महासुविणे पासित्ताणं पडिबुझंति ?, गोयमा ! तित्थयरमायरो णं तित्थयरंसि गन्भं वक्कममाणंसि एएसि
10 सुप्तादितीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिबुझंति, तं०-गयउसभसीहअभिसेयजावदा
श्यस्वमभे
सू५७७ ॥७०९॥
सिहि च । चक्कवहिमायरो गं भंते ! चक्कर्टिसि गम्भं वक्कममाणंसि कति महासुमिणे पासित्ता णंद्र संवृतादी
पडिबुझंति ?, गोयमा!चक्कवधिमायरो चकवहिसिजाव चकममाणंसि एएसिं तीसाए महामुक एवं जहा ति- नां सत्यस्व. दत्थगरमायरो जाव सिहिं च । वासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो जाव चकममाणंसि प्रतादि७२ एएसिं चोहसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबु०। बलदेवमायरो वा णं पुच्छा,
स्वप्नाश्च सू गोयमा ! बलदेवमायरो जाव एएसिं चोदसण्हं महासुविणाणं अन्नघरे चत्तारि महामुविणे पासित्ता गं |
५७८ वीरतैपडि० । मंडलियमायरो णं भंते ! पुच्छा०, गोयमा ! मंडलियमायरो जाव एएर्सि चोइसणहं महासु०
दृष्टाः१०स्व अन्नयरं एगं महं सुविणं जाव पडिबुल ( सूत्रं ५७८) ॥ समणे भ० महावीरे छमत्थकालियाए अंतिमरा
माः सू५७९ इयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे,तं०-एगं च णं महं घोररूवदित्तधरं तालपिसार्य सुविणे
७०९॥ पराजियं पासित्ताणं पडिबुद्धे १ एगं च णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासि०२ एगं च णं महं | चित्तविचित्तपक्खगं पुंसकोइलग सुविणे पासित्ता णं पडिबुद्धे ३ एगं च णं महं दामदुर्ग सबरयणामयं सुविणे
दीप अनुक्रम
[६७७
-६७९]
| स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकाराः, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं
~327